Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 722
________________ 652 पृ. पं. निधाय द्वितीयेऽपि किं तुच्छत्वमेव निस्स्वभावत्वं उत तदन्यकाले निस्वभावत्वमिति विकल्प द्वितीयस्य सिद्धसाधनग्रासात्प्रथमं दूषयति न प्रथम इति 536-18, 537-15 तिरिक्ततत्वान्तरत्वं तथा दिगुणाधीनामपि तत्त देशरूपक्लप्ततत्वान्तर्भाव इति भावः । नैताव 538 16 दिनिरूपणस्य संगतिर्नास्तीति शङ्कायां परपक्षे आकाशस्य विभुत्वात् तत्प्रतिक्षपेऽप्यवश्यकर्तव्ये निराससौकार्थ दिनिरूपणमिति वदन्ति । स्वरूपे संदेहाभावात् तत्प्रसङ्गेन तत्र विशेष निरूपयतीत्याह-आकाशे इति । 542 16-17 मेक इत्यात्मग्रहणे व्यभिचाराभावात् कथं व्याप्ति भङ्ग इत्यत्राह--आत्मनीति 543 11 प्रसङ्गसङ्गत्याऽऽह-अथेति । राजसमहान् प्राण इति -'राजसमहान् प्राणो देहं धत्ते वाय्वधिष्ठाता' इति सांख्याः . . त्वमुपलक्षणम् एवं वायुमात्र स्यापि प्राणत्वमाकाशादिभूतपञ्चकरजः-- प्रकृतिकत्वं चाहुः; तानपि प्रतिवतुमित्यर्थः 544 15 भावात् नामानुशासनस्य यौगिकत्वे जगतो जग द्वायुरित्यादेरनन्वयप्रसङ्गेनास्याश्वकर्णादिवत् 547 21 अयं चार्थ इति। . . वायुमात्रं क्रियावचनप्राण ___ इत्ययमर्थ इत्यर्थः । नन्वचिद्विशेषः 548 10 मित्यर्थः । सूत्रकार एवामुमर्थ समर्थितवानित्याह-- • प्राणशब्दश्च साधारण इति । इन्द्रियाणां प्राणस्य च साधारण इत्यर्थः । इन्द्रियत्वमेव 17 . ख्यवृत्त्या किमेकशब्दमुख्यप्रयोगविषयत्वं विवक्षि ___ तमुतैकशक्तया प्रयोगविषयत्वमिति विकल्प्य 563 17 प्रभानिरूपणस्य सङ्गतिं दर्शयन् शानद्रव्ययोरात्म धर्मभूतज्ञानयोधर्मधर्मिभावसिद्धये दृष्टान्तार्थ प्रयोजकमाह-अथात्रेति । तेनात्मनो ।

Loading...

Page Navigation
1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746