________________
642
24 5 चक्षुरायेकैकेन्द्रियग्राह्यास्त एव पृथिव्यादित्वेन व्यव
ह्रियन्ते रूपरसगन्धस्पर्शशब्दाः पञ्चेति वात्सी
पुत्रानुसारिणो वैभाषिका वदन्ति ग्राह्यत्वरूपग्राहकभेद ग्राह्या इति ग्राह्यभेद इति वाच्यम् ; तथा सति सर्वेषां भेदेन शब्दोऽपि तदन्योऽस्तु! किंच रूपवत् सर्वस्याप्यन्यतमत्वोपपत्तौ चतुर्धा कल्पनानुपपत्तेः ।
नच पञ्चा 14 तथापि ग्राहकभेदस्यावश्यकत्वादेक एव धर्मी भवतु
न तु ग्राह्यभेद इति वाच्यम्; तथा सति अन्धस्यापि रूपग्रहणप्रसङ्गात् । तथा च ग्रा|क्येऽपि व्यञ्जकभेदात् मुखे मलिनत्वदीर्घत्वादिव्यवहारवत् धर्मिण्येव रूपत्वादिव्यवहारोऽस्तु धर्मा न
सन्तीत्याहुः 19 इत्यवगन्तव्यमित्याहुः 25 10 . रूपादय इत्युपक्रमात्
14 वात्सी-वैभाषिकमाता 26 7 प्रमाणानन्यथासिद्धिं 27 10 कस्यचिदिन्द्रियस्यो 11-13 (पूर्वापरेत्यादि+भावः इत्यन्तस्थाने) पूर्वापरकाला
- दिति भावः 28 10-11 इयं शङ्का उभयावस्थधर्म्यङ्गीकारप्रसङ्गेन धर्म्यनङ्गी
कारभ . . . माश्रित्याहन स्यादिति व्याप्तिशैथिल्यापातात् संहतस्वरूपं इति संघातस्वीकारात् रूपस्याङ्गीकारात्
रग्रहणे नैरन्तर्यस्यापि . 34 12 प्रसङ्गात् । प्रत्याभिशा तु तदनुमितविषयत्वेनाभ्युप
गन्तव्या
15