________________
आनन्ददायिन्यां पाठभेदाः
Gian
तस्य अगाधतया दुरधिगमतामा प्रचयगमनादिप्रयोजकं प्राप्तं इष्टगुरु प्रकाशनरूपं शिक्षार्थ पद्येन निवनाति प्रारिप्सितानुपयुक्तमि
नाशास्यः 8 13 वदतः 108 जनितानुस्मृति 115
योगविद्यायाः सर्वविद्यापरत्व स च एकशेषप्रसङ्गेन न युक्त इत्य तथा च न वीप्साद्वन्द्वौ त्वोक्तिरनुपयुक्तेत्य भावेनार्थगतत्व सौकर्यायोद्देशादात्मानात्मविभागः क्रियत इति भाव प्रसिद्धावसाधारण्याभावादित्यत्राह I प्रसिद्धावसाधारण्याभावेऽप्यनुगतव्यवहारप्रयोजक -
त्वन लक्षणत्वोक्तिरित्याह II 17 10 भेद एव विषयविषयभिाव इति भाव इत्याहुः 18 15.16 द्रव्यादीनामेव निरूपणीयत्वात्
17-18 धर्मवत्त्वमात्रं अभावरूपधर्मवति रूपादावतिव्याप्त 199 धर्मिणा सहैव वर्तते .
10 तथा शक्तिरपि सहजत्वात् 20 8.9 अन्यतरकर्मजसंयोगोऽस्तीत्याह 22 15 इत्यादिसूत्रभाष्यादिभिरुपासनापरतयौपधिकत्वमुक्त
SARVARTHA. 641
41