SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ 640 सव्याख्यसर्वार्थसिद्धिसाहिततत्वमुक्ताकलापे आनन्ददायिनी अधिहृदयगुहं मे वासमासाद्य नित्यम् व्यलिखदखिलमर्थं माद्यमुक्तासरस्य ।। इति को(कु)शिककुलजलनिधिसुधाकरस्य निगमान्त(निगमशिखरपर)विद्याकुमुदिनीसंमोद(दिनीनिशा)करस्य वेदान्ताचार्यस्य भागिनेयेन वत्सकुलतिलक(वत्सकुलकलशजलधिकौस्तुभ) श्रीनृसिंहगुरुतनयेन नृसिंहदेवेन विरचितायां सर्वार्थसिद्धिव्याख्यायां आनन्ददायिन्यां जड द्रव्यसरः प्रथमः ॥ भावप्रकाशः प्राचीनमेव पन्थानमनुरुन्धानाः कविचक्रवर्तिनः काणादाक्षपाददर्शने निरवशेषमेवाकुलीकृत्य जगतोऽनिर्वचनीयत्वं स्थापयामासुः । आचार्याश्च जैमिनिव्यासाशयानुरोधेन तद्दर्शनपरिष्करणेन जगतस्सत्यतां प्रत्यनैषुः । तत्र सर्वार्थसिद्धिः परमतनिरसनप्रधाना । न्यायपरिशुद्धिन्यायसिद्धाञ्जने तु स्वमतस्थापनप्रधाने इति विवेकः । स्वतन्त्रस्तन्त्रेषु कच निगमचूडागुरुमणिः क नाधीती शास्त्रे कचिदपि यथावन्मितमतिः । स्वयं पङ्गोमूर्ध्नि प्रबलतरगङ्गाझरसमो दृढाभक्तावस्मिन् गुरुवरकटाक्षः प्रपतति ।। इति श्री लक्ष्मीहयग्रीव दिव्यपादुकासेवक श्रीमदभिनव रङ्गनाथ ब्रह्मतन्त्र परकाल यतिकृते लघुनि सर्वार्थसिद्धिाटप्पणे भावप्रकाशे जडद्रव्यसरः प्रथमः
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy