Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar
View full book text ________________
आनन्ददायिन्यां पाठभेदाः
Gian
तस्य अगाधतया दुरधिगमतामा प्रचयगमनादिप्रयोजकं प्राप्तं इष्टगुरु प्रकाशनरूपं शिक्षार्थ पद्येन निवनाति प्रारिप्सितानुपयुक्तमि
नाशास्यः 8 13 वदतः 108 जनितानुस्मृति 115
योगविद्यायाः सर्वविद्यापरत्व स च एकशेषप्रसङ्गेन न युक्त इत्य तथा च न वीप्साद्वन्द्वौ त्वोक्तिरनुपयुक्तेत्य भावेनार्थगतत्व सौकर्यायोद्देशादात्मानात्मविभागः क्रियत इति भाव प्रसिद्धावसाधारण्याभावादित्यत्राह I प्रसिद्धावसाधारण्याभावेऽप्यनुगतव्यवहारप्रयोजक -
त्वन लक्षणत्वोक्तिरित्याह II 17 10 भेद एव विषयविषयभिाव इति भाव इत्याहुः 18 15.16 द्रव्यादीनामेव निरूपणीयत्वात्
17-18 धर्मवत्त्वमात्रं अभावरूपधर्मवति रूपादावतिव्याप्त 199 धर्मिणा सहैव वर्तते .
10 तथा शक्तिरपि सहजत्वात् 20 8.9 अन्यतरकर्मजसंयोगोऽस्तीत्याह 22 15 इत्यादिसूत्रभाष्यादिभिरुपासनापरतयौपधिकत्वमुक्त
SARVARTHA. 641
41
Loading... Page Navigation 1 ... 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746