Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar
View full book text ________________
पृ. पं.
34 15
मात्रत्वेन
17-18 ( एतेनेत्यादि - - आहुरित्यन्तं) पुस्तकान्तरे न दृश्यते इति भावत्कं वचनं । तथा च
22
35 10-11 तस्यापि रूपादिलक्षणत्वेन संघातापेक्षायामनवस्थेत्यर्थः
12
12-13 ( तथाच + भावः इत्यन्तं ) कोशान्तरे न दृश्यते रूपरससंघातावच्छेदेन.
14
37 11
47
49
50
643
21
39 12
40 13
42 8
19
23
24
45 16
46 10
20
कात्स्न्र्त्स्न्येन तज्ञानादज्ज्ञाताकाराभावान्न भ्रमः समये शतदूषण्यां प्रपञ्चयिष्यते तत्रानुसन्धेयम् भास्करीयैः कौमारिलैश्च इति केचित् अन्वयव्यतिरेकवलात् प्रत्यक्षादिप्रमाणबलाञ्च 21-22 किंश्चेति अयं भेदः
8
13
22
17
20
22
53 18-19 गृह्यते : अल्पावयवप्रवेशकृतमेव
21
8
12
52
56
एवं द्वित्रिस्वभावभाग्भिः I द्वित्रिचतुस्वभावभाग्भिः II भेदग्रहेणारोपासंभवा नापि पित्तविवर्तत्वं तस्य
न हि विरोधमात्रेण
यथा पुटपाकाभ्यासेन
केचित्तु सर्वार्थसिद्धिमेवं व्याचख्युःतत्र हेतुः तदिति
ङ्गीकारेणायं बाध्यत इति बाध्यबाधकभाव तथा दृष्टे नियमाच्चेति
ग्राह्यभेदाध्यासहेतुः उत सत्तयेति चक्षुरादीनामपि दोषत्वे ग्राहकेन्द्रियभेदस्य बुद्धिष्वेवेति-योगाचार
तृणादिवस्तुन्यनुकूलत्वं कल्प्यत इति मिथ्यात्वं साधयितुं शक्यमित्यत्राह स्यैकत्वाद्धि तदभिन्न
41*
Loading... Page Navigation 1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746