Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar
View full book text ________________
644 पृ. पं. 60 13 अत्र पुस्तकान्तरे प्रत्यभिज्ञाश्लोक एव च न प्रमाणोप
न्यासः। उक्तरीत्या प्रत्यभिज्ञोपपादनात् ; 'क्षीणानि चक्षुरादीनि-|-वर्णप्रत्यवभासनात्' इति बौद्धपठितप्रमाणदूषणं निरस्तं द्रष्टव्यम् , इत्यन्तं पाठान्तरं पूर्वश्लोकव्याख्यागततया ज्ञायते ; द्रष्टव्यं इत्यतः॥८॥ इतिश्लोकसंख्यादर्शनात् । ततश्च'ननु धर्मो निर्धर्मकश्चेदित्यादिना धर्मस्य सधर्मकत्वं प्रतिपाद्यत इति प्रतीयते ; तदनुपपन्नं द्रव्यस्यैव साधनीयत्वात् तस्य च पूर्वमेव साधितत्वता इत्याशङ्कय परोक्तदूषणनिरासाभावे साधितमप्यसाधितप्रायमित्याह-एवमिति' इत्युत्तर
श्लोकव्याख्याऽवतारिकास्ति 62 6 नन्विति।हेतुधर्मस्य धूमवत्त्वस्य साध्यधर्मस्य अग्निम
त्त्वस्य तदाश्रयस्य च पर्वतस्यावश्यम्भावादित्यर्थः
हेतुविन्द्वाख्यो वौद्धग्रन्थविशेषः 635 साध्यधर्मविशिष्टो धर्मी पक्षः । तद्धर्मो धूमादिः
व्याप्तः । स त्रिविधः कार्यस्वभावानुपलब्धिभेदेन 64 13 ननु धर्मो निधर्मकश्चेदित्यत्र धर्मस्सधर्मको न वेति
विकल्पः । तत्र कोटिप्रसिद्धयप्रसिद्धिभ्यां व्याघात
इत्यत्राहननु प्रमेयत्ववत् सकलधर्मवर्ति धर्मत्वं स्वयमेव
अन्यथा तस्यैकस्य सकल 67 10 निर्धर्मकत्वस्वीकार इति 69 8 क्वचिदपि धर्मान्तरेण 70 8-9 शब्दे च इदन्त्वेन
9 निर्देशात् 72_10 मादाय स्खलक्षणस्यैव निर्धर्मकस्य वाच्यत्वं भवे
दिति अवाच्यत्वसिद्धान्तविरोधोऽपीति भावः
7
o
Loading... Page Navigation 1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746