________________
644 पृ. पं. 60 13 अत्र पुस्तकान्तरे प्रत्यभिज्ञाश्लोक एव च न प्रमाणोप
न्यासः। उक्तरीत्या प्रत्यभिज्ञोपपादनात् ; 'क्षीणानि चक्षुरादीनि-|-वर्णप्रत्यवभासनात्' इति बौद्धपठितप्रमाणदूषणं निरस्तं द्रष्टव्यम् , इत्यन्तं पाठान्तरं पूर्वश्लोकव्याख्यागततया ज्ञायते ; द्रष्टव्यं इत्यतः॥८॥ इतिश्लोकसंख्यादर्शनात् । ततश्च'ननु धर्मो निर्धर्मकश्चेदित्यादिना धर्मस्य सधर्मकत्वं प्रतिपाद्यत इति प्रतीयते ; तदनुपपन्नं द्रव्यस्यैव साधनीयत्वात् तस्य च पूर्वमेव साधितत्वता इत्याशङ्कय परोक्तदूषणनिरासाभावे साधितमप्यसाधितप्रायमित्याह-एवमिति' इत्युत्तर
श्लोकव्याख्याऽवतारिकास्ति 62 6 नन्विति।हेतुधर्मस्य धूमवत्त्वस्य साध्यधर्मस्य अग्निम
त्त्वस्य तदाश्रयस्य च पर्वतस्यावश्यम्भावादित्यर्थः
हेतुविन्द्वाख्यो वौद्धग्रन्थविशेषः 635 साध्यधर्मविशिष्टो धर्मी पक्षः । तद्धर्मो धूमादिः
व्याप्तः । स त्रिविधः कार्यस्वभावानुपलब्धिभेदेन 64 13 ननु धर्मो निधर्मकश्चेदित्यत्र धर्मस्सधर्मको न वेति
विकल्पः । तत्र कोटिप्रसिद्धयप्रसिद्धिभ्यां व्याघात
इत्यत्राहननु प्रमेयत्ववत् सकलधर्मवर्ति धर्मत्वं स्वयमेव
अन्यथा तस्यैकस्य सकल 67 10 निर्धर्मकत्वस्वीकार इति 69 8 क्वचिदपि धर्मान्तरेण 70 8-9 शब्दे च इदन्त्वेन
9 निर्देशात् 72_10 मादाय स्खलक्षणस्यैव निर्धर्मकस्य वाच्यत्वं भवे
दिति अवाच्यत्वसिद्धान्तविरोधोऽपीति भावः
7
o