Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 708
________________ 638 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः वायुयॊधूयते यद्यदयमुडुगणो बम्भ्रमीति द्रुतं खे तेजो जाज्वल्यते यद्यदपि जलनिधिर्माधवीं सर्वार्थसिद्धिः ग्रहण इति; मैवम् ; प्रसङ्गतोऽपि नियमसिद्धेः। तथा हिइदं सर्वकारणमिति बोधयतामयमाशयः—यद्यतन्न स्यात् सर्व नोत्पद्यते । अतस्सर्वोत्पत्तिप्रयोजकमेतदिति । न पुनर्यदा यत्रेदं नास्ति तदा तत्र सर्वं नास्तीति व्याप्तिः । अतस्सुष्ठुक्तं नित्यव्यापिनः कालस्य सर्वकार्यहेतुत्वम् ॥ ६९ ॥ कालस्यावच्छेदप्रकारविभुत्वसर्वहेतुत्वानि. प्रकृतचिन्तावर्गस्य परब्रह्मवैभवव्यञ्जकतया सार्थकत्वं प्रथयति-वायुरिति । माधवीं-पृथिवीम् । 'मेघोदयस्सा आनन्ददायिनी तथा हीति । आरोपितेनाभावेनापादनसम्भवादिति भावः । न पुनरिति व्याप्तिरिति-तथा व्यतिरेकव्याप्तिसत्त्वं नापेक्षितमिति भावः ॥ ६९ ।। कालस्यावच्छेदप्रकारविभुत्वसर्वकार्यहेतुत्वानि. उत्तरश्लोकस्य तत्वानिरूपकत्वादसाङ्गत्यमाशङ्कय संगतिमाहप्रकृत(ति)चिन्तावर्गस्येति ॥ ७० ॥

Loading...

Page Navigation
1 ... 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746