Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 705
________________ सरः] परिणतिपक्षेऽप्युपाध्यवश्यम्भावः अनित्याव्यापिकालवादि शैवपक्षः 635 तत्वमुक्ताकलापः प्राप्नुयुस्तानुबन्धाः नित्यो व्यापी च तादृक्परिणतिभिरसौ सर्वकार्ये निमित्तम् ॥ ६९ ॥ सर्वार्थसिद्धिः अनुबन्धाः-ऋतुलिङ्गादयः । आनन्तर्यनियमादुत्तरोत्तरकार्याणामुपाधिमूलत्वं च सिद्धम् । ऋतुलिङ्गादीनां तु न कालकार्यहेतुनियमः । ये तु शेवादयः कालमनित्यमव्यापिनं परिमितकार्यहेतुं च प्राहुः; तान् प्रत्याह-नित्य इति । क्षणाद्यंशस्यागन्तुकत्वेऽपि स्वरूपतो नित्यः । नित्यत्वं चात्र अध्वंसविरह आनन्ददायिनी णीयमिति चेत् ; मैवम् ; क्रियादीनां कालत्वे पौर्वापर्यव्यवस्थाया अभावेन सर्वेषां योगपद्यप्रसङ्गात् । ननु परिणतिपक्षे उपाध्यभावात् कथं तदात्वित्यादिना उपाधिरुच्यते ? इत्यत्राह-परिणतिपक्षमनोति । ननु तत्पक्षस्यानुपाधिपक्षत्वात्कथमुपाधिसम्बन्ध इत्याशङ्कय परिणामस्यापि कादाचित्कतया सामग्रीसापेक्षतया तासामेवोपाधित्वादित्यत्राह---तत्रापीति । ननु ऋतुलिङ्गादिकमेव कालव्यवहारहेतुरास्त्वि(लोपाधिरस्त्वि)त्यत्राहऋतुलिङ्गादीनामिति । व्यभिचारित्वमित्यर्थः । ये तु शैवादय इतिक्षणलवादिभिन्नस्य पूर्वोत्तरकालेष्वभा(कालेऽभा)वादनित्यत्वमव्यापित्वं च। अत एव न सर्वहेतुत्वमिति भावः । क्षणाद्यंशस्येति-क्षणलवादीनामौपाधिकत्वपरिणामाभ्यामुपपन्नत्वादिति भावः । ननु नित्यत्वं हि सर्वकालसम्बन्धः । स च कालस्य कालान्तराभावान्न सम्भवतीत्यत्राहनित्यत्वं चेति । प्रागभावाप्रतियोगिनः कालस्येत्यर्थः । ननु सर्वस्याप्येक

Loading...

Page Navigation
1 ... 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746