Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 11
________________ २९ ३० ३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४० ४१ ४२ ४३ ४४ ४५ ४६ ४७ ४८ ४९ ५० ५१ ५२ ५३ ५४ ५५ ५६ ५७ ५८ ५९ ६० द्रव्यविचारः धर्माधर्मास्तिकायौ आकाशास्तिकायः पुद्गलास्तिकायः अस्तिकायपदे अस्तिपदकायपदयोः सार्थक्यविचारः अस्तिकायपदे कायपदग्रहणस्य प्रयोजनम् धर्मास्तिकायादिद्रव्याणां विशिष्टक्रमसन्निवेशप्रयोजनम् प्रथमं द्रव्यलक्षणद्वारम् नैयायिकोक्तलक्षणलक्षणे दोषप्रदर्शनम् स्वाभिमतलक्षणलक्षणम् कार्यभेदेन द्रव्ये भेदाः कालभेदेन द्रव्ये भेदः द्रव्यस्य मुख्यलक्षणम् तत्त्वार्थगतद्रव्यलक्षणम् ९ व्यवहारनयेन द्रव्यलक्षणम् द्रव्यप्रस्तावे नैयायिकाभिमतषोडशपदार्थखण्डनम् वैशेषिकाभिमतसप्तपदार्थखण्ड अद्वैतवादखण्डनम् बौद्धमतखण्डनम् ईश्वरकर्तृत्वखण्डनम् मीमांसकमतखण्डनम् द्वितीयं गुणद्वारम् द्रव्येषु सामान्यगुणाः द्रव्येषु विशेषगुणाः तृतीयं पर्यायद्वारम्, द्रव्यपर्यायः, द्रव्यव्यञ्जनपर्यायः गुणपर्यायः, गुणव्यञ्जनपर्यायः द्रव्येषु स्वभावविभावपर्यायाः चतुर्थं स्वभावद्वारम् कालजीवयोः स्वभावाः द्रव्याणां गुणपर्यायवत्त्वख्यापनम् तत्त्वार्थगत-'द्रव्याणि जीवाश्च' इति सूत्रविमर्शः तत्त्वार्थगत-'नित्यावस्थितान्यरूपाणि' इति सूत्रविमर्शः ४५ ४५ ४५ ४५ 266666666ढे ढे ढे ने लेने ४५ ४७ ४७ ४७ ४९ ४९ ५० ५१ ५२ ५२ ५२ ५२ ५२ ५२ ५२ ५४ ५५ ५७ ६१ ६२ ६३ ७२ ७३ ७४ ७४ ७४

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 218