Book Title: Sutrakritanga Churni
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 228
________________ यालिठाणाणि या अथवीषि किं वीतरागरम धम्मदेसणाए? कधं वागंतुकलिी, तत्थ विझणियामी,कत्ययि गंतुकति-मझिम गंतुलप्पढमलाए गणधरासंबोधिता, तत्यांतु कधैति,तं बंदणवत्तियादीहिं आगताणं देवाणं पाएणं लिचेवतेनोच्यते ------- गंता व तत्थागपसिणं प्रश्नाप्रज्ञावान पण्णे जत्थ आणति धुर्ष पडिवज्जिासंतित गंतुं कलि,जे -वि सोळं एंति सैसिंपिठाणहितौ चेव कधयति, ण जाणतिजजुत्तं जत्थण कोइ पडिवज्जतितत्य णवच्चति अमूढलक्षत्वात -ठाणत्यो विण कति जत्थाणकोपडिवज्जति भिणसिरजतिसो एवं वीतरागी सव्वाणू कधो यतीकीस अणारिए देसे धयति तत उच्यते-अणारियादेसासग-जवणादी,दृष्टिदर्शनम्, परिता इति परित्तदर्शना दीर्धदर्शनानदीर्घसंसार दिदिनिस्तदपायदर्शिनी वा, इहलोकमेवैकं पश्यन्ति,कोणतिपरजोगी शिमोदरपरायणान एते धर्म पति पश्यन्ति इति शङ्खमान -इत्यर्थगवड्गशब्दो मानार्थ एव तदुभयै मन्तब्याआहि "शड्डे सहर्षमतुलं" [ जेवियभारियदेशेषु मणारियदेसेण अपरिता गामा गश यतस्थ विण बच्चण वा सिंकधयति तदेवं भगवं न देसेलारिसए वि अणारियतुल्ले 'ण इत्थं धर्म कोइ पडिबज्जबू'ति,नतुभयात् भगवतां सदेवा-सुशए परिसाए वादे अपराधिताणं लिणि वादिसिंचेव हसिंचेव भवविधाः परत्तासंइतित्यारापिस बलवन्त्युत्तरं दातुमाकं सहि लच्छिध्या अनल्धात्मनिष्ठाः प्रसममिद्धाः

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284