Book Title: Sutrakritanga Churni
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 263
________________ राधरिशियथाऽभिल्लवितान् मनोरथान प्राप्नुहि बन्धनाविप्रमुक्त इति एवं मनमा झवायथेष्ट वम प्राप्तवानासं सुमहान्तं - प्रभावं दृष्ट्वा लोकस्यातीव लपस्सुसविस्मया भक्तिर्वभूवाएवं एलाए एव वेिलाए। सेणिोराया भट्टारकपाट्समीपं वैदिउँ पत्थि लोजणकन कलं सोऊणं कितपति पुच्छति / साहितत्यहि य से महामत्तेहिय मिच्चेहि य पउरीहिय कधितं,जधा-सोसल्यलक्रत संपण्णो हत्थी चारि पाणिअंच अपभिलनमाणो आड़कम्य रायरिसिम्म तवष्यभावेण बंधणाई छिदिऊण अर्थरायरिसिं बंदि - पलासीपच्छा सो मणिराया तं सोऊण अविम्हयं अद्दयरायत्त वैदिऊण मंसित्ता एवं वदासी अटो भगवं दुकशणि त पासि महानुभावानिच कथम् - लपसातप्यते पापंतप्तंच प्रविलीयते। देवळीकविमानानि, राज्यान्याप्सरसा खियः॥६॥ विन्यस्तानिहिपण्यानि,ये मूल्यं तपोमयम्। अथ सान्दृष्टिक तपफळ लतः (9) 2 -ौणिमी ब्रवीति-माणु भवत एव दुकराणा तपसा प्रभावादसो तनहस्ती आयमानि तुलबन्धनानि सबैरपि तीक्ष्णै? छेद्यानि ठित्वा यथोष्टं वनं प्रयास इत्यहीदकर आर्टक उवाच - अहो सेणिय

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284