Book Title: Sutrakritanga Churni
Author(s):
Publisher:
View full book text
________________ - उमण्णहारासायं भगवं गोलमे उदयं पेढालपुर एवं पदासी-आउसंती उदगा! जे तुम्मेवदह तसभूता पाणा सा पाणा लेवयं वदा मी तसा पाणा तसा पाणा, जे वयं घयामो तमापाणा प्रमा पाणा ते सुटी वदह तसभूता पाणा सभूता पाण। एते संलि दुवै ठाणा सल्ला पाहा, कि माउसी! इमे भै सूवणीततराए भवति लसभूता पाणा तसभूता पाणा,इमे मे दूवणी सतराए भवति- तसा पाणा तसा पागा, तो एमाउसो पडिको सह ए अभिणदह, अपि भे देसे णौ णे याउले भवति | भगवंच णे उदाहु-संगलिआ मणुम्मा भवति, तेसिंच ग एवं वृत्तपुत्वं भवति- गो रखलु वयं संचाएमो मुंडा भवित्ता भगाराती अगारियं पलत्तए,वय प्रणं अणुपुषेणं गुत्तस्स लिसि सामो,ले एवं संरवंसावेंसिव ले एवं संवं ठवयं तिले एक संखं ठावयंतिSUणस्थ अभिजीएणं गाहावलिचीरगहणविमोक्ष पत्ताए तसेहिं पासेहिं णिहाय दंड, तंपि तेसिं अधाकुसल मेव भवति॥ -----सवायं उदए / रोसेण पडिमिधिसेण वा,ओभावणला वा म केवलं, किंतु कुसल गवेषित्वात् कतरे तुझे बद्ध सपाणा ट्रक ठो सवायं भगमं गोदने उदयं पेढानपुत्त एवं वदासी-जे तु वदह लसमता पाणार तेवयंवदामो तमा पाणार, एते तमा विद्वान्से, लमा य नसभूता य यशप्येकभूतवान्दोऽधिकस्तथा प्यभेदः) भवतो न भवतीत्यतो तुल्या एकाश्रयत्वात् एटा। मुखसुश्वोच्चारणात सपनी ततशऽप्येवं उपनीलतरा तसा पागा अथवा अर्थमुपमयतीत्युपनीतं भवति-किं सुश्वतरं
Page Navigation
1 ... 279 280 281 282 283 284