Book Title: Sutrakritanga Churni
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 280
________________ नसावनस्थि कोइ असभी जेणतसा तसमूता दुच्चेज्जा लादयेऽपिनघटते, कयाम् ?, जात्यानेदात् यथाउदक अमिन्तायामुदकजातो अशी तं शीरीभवति, शीतवा अशीतीभवति, किमेवं त्रससासत्वेनाविगत एव सन्मीभवति,उसीभूतश्च पनस्त्रसी भवति च्च तस्मादमृतशब्दो होट एव, होटश्याभ्याख्याममित्यतो येऽपि प्रत्यारव्यया लेऽपि अमाइक्रवंति कर,जो हि साधु साधुभूतं भणे जा लेग सो अभिकरणाती,कधं णाम सो साधु साधुभूती प.पुण अमाधू साधुभूल भर्णतो तं साधुमस्माइन्वति कस्सणं तं हेतु -कम्माढेलो अलावा होतिजेण लस-थावराणां पाणार्ग अणेण संकमणअविरुद्धं,सत्यप्यविशेधे तसेसूबवण्णाथावराणं - - तमाण अधण्णं अधातनीयमित्यर्थः, अर्थतः प्राप्तं तसाणं थावरेसबवण्णाणं ठाणमेले घण्ण, सदपि अनहाए माणं, अट्टाए जाण / शीष कण्ठयम जंच भगसिणगरमो मएण घातलो सितं गामंपिगलं यो घातेति तेण पाखाण भयभिवति,एवं तमाम तलको सिमाम सोय याव स्ताए गले पातेली ससवरेण पुट्ठो,जलिपुणलसभूतो भाणेज तो मुच्चेजा,लवयुक्तम् कध, -णिच्छयणए पहच्च पारहितो मारतो तीर्शकाकवला एवं सोमए तसोणघातेलल्यो ति तस्यामेव जालौ वर्तमानो नात्या,यावरगती पुण चे लसो भवतीत्यती सट्टाणं मध उदओ ----------- सवायं उदए पेढानपुत्ते भगवं गोलम एवं बदासी-कयरे रयलु भाउसंतोगोतमा तुभ वध तसपाणा समामा--

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284