Book Title: Sutrakritanga Churni
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 278
________________ इस साधुस्स अलियषणवेश्मर्णण भगं भवति, पच्चाकरवावेतरस य सावास्स स्थूलपणालिवातीरमणं ण भगं भवति। को - दृष्टान्त:, क्षीरविशति प्रत्याख्यान दधिपामवत्-यथा क्षीरविशति प्रत्यारण्यायिनः सस्तरमपि दधि पिबतः प्रत्याख्यान न भज्यते एवं वासभूता नया सस्वा न हन्तव्या इतिस्थातरानपि हिंसलोऽपिन त्याच्यानातिचारो भवति एवं तसभूते पच्चाइदिख उं सावगस्सा वरेसुनसत्वं नास्ति' इति कृत्वा स्थायरान हिसतोऽपि न साणालिपातातिचारो भवति / एवं सतिभासा परक्क से विज्जमाणे ,भा मापन मे जामा वाग्विषयविशेष: स्यात् को विशेषः ननु असाभिधानभूताब्देन साहीतहित्ययं विशेषो विजमाणे / कोहि णाम अविसेसीले पच्चरवाइ?, कीधे,माणो पिको धाणुगतीचेव,माग्निवत् लोभेण सावन जाता संसा अहं असणादी दाहिन्ति / दिशौ णाम उपदेशः दृष्टिा उपदेशः अपि पदार्थादिषु ठम्मागदेमणा य भवति, णय तं पच्चखाणं सुज्झति।मोक्रवंायणशीली णे या उओ। अवियाई जाव रोचा गौतमो भगवानाह----- - गो रखनु आऊसौ! पेठानस्यैतत् कथं न रोचते, ठम्माविर्सम वस्) को णाम सवेलणो जाणमाणो उज्नुयं से आमण्णगमणं च पंथं मोजूण लजिवीतेण पंथैण वच्चेजार, को वा आणतो पिचिर्स भीअ मोतूण सविसं मुंबेजा। समणा चेव माह णा तत्पुरुषः समासः, अधवा माहणा नावका: एवमाइक्वंति नाव पण्णावेति- गो रखलुसमणे, समाह तुल्या सारणाअसम इत्येवा ख्याान्ति अणुगामियं खनु जाए अणुगच्छन्ति संसारं सा अणुगामिया भवति।

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284