Book Title: Sutrakritanga Churni
Author(s):
Publisher:
View full book text
________________ तामिर, चामामि वाहनानि “यथा समयमनुदेश समानाम् इति कृत्वालैर्विम्तीणै: भिवनमे शयना-ऽसमैविपुलै म्ययान-- वाहने आकीर्णः, आकीर्ण उपभोग्यतः सम्प्राप्त इत्याधिनं कृताऽकृतामधवा धनग्रहणेन वैड्यादीनि रत्नानि परिगृह्यन्ते, धन धान्य इति चकलाशाल्यादीनि धान्यानि बहुजातरूप-श्यतंकण्ठयनेता आयुज्यत इति आयोगः,वृद्धिका प्रयोग इत्यर्थः अधवाआ--- योगस्यैव प्रयोग:आयोगप्रयोगः, इन्हो वा समासा, ताभ्यां सम्पायुक्ता विविध विशिष्ट वा गडित विच्छडितदीयमाने भुज्यमान वा मुक्तोषं च बहुदासी दास कण्त्यमेतत् बिटुजन इतिउत्तमा-उधम-मध्यमो जना,तम्य प्राप्तिकुलेश्वर्य-वृत्तैः अपरिभूतो मान्यः, पूज्य इत्यर्थनामेण लेए समगोवासए होत्याजाव विहरतिा--- लस्सणं लेवस्सगाहावतिस्स जालंदाए बाहिरियाएवहिता उत्तरपुरस्थिमेदिसीमाएएस्थणी सदबियाणाम उदासाला होस्था, अगरबभसयसणि विट्ठा पासादीया जाव पडिस्वाालीसे णं सेसवियाए उंगसालाएउत्तरपुर स्थि दिसीमाद एत्थणं हथिजायामेजावणमंडे होत्था,किण्हे कृष्णमो वणसेउस्मातसिच णंगिहपदेसंसि भगवं गोलमे विहमति, +भगवंचणं अधारामंसि लस्सणं नेयस्सगाहावलिम्स णालंदाए बाहिरियाए बहिता उत्तरपुरस्थिमे दिसीभागेन्एत्थर्ण लेयस्स गाहा
Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284