Book Title: Sutrakritanga Churni
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 274
________________ -समणेसमणोवासएगाजहिं बिअण्णेहि पाहि भूतहिंजीवहिं सत्तेहिं संजमंतिताण विते अमावालि कस्सणं तं हेउरी, संसारिया-- . खलु पातमा चि पाणा थावस्ताए पच्चायति, थावरा वि पाणा ससत्ताए पच्चायंलि, लसझायालोविमुच्चमाणा शायरकासि उववजलि,थावर कायासो विपणमुच्चमाणा तसका यंसि उववजलि, सेसिंच णं तसकार्यसि उववण्णाणं ठाणमेयं अद्यण्णां / / ---- ____ सतायं उदए पेठाल पुत्ते एवं वदासी, सवायं तिममिथ्याहिमानात् पूयाविमत्या, केवलं तस्योपलम्मात्, अस्थि रखलु गोलमा! कम्मारउलिया णाम कर्म करोलीसि कर्मकार: संवा शिल्पी वा कर्मयकारस्थ पुत्राः कर्मकारपुत्राः, कर्मकारपुत्राणामपत्यानिकर्मकारीय पुत्राः,समणे उवासन्तीति समाणो बासगा,तुमागं ति युष्मा किं प्रवचनं सत्वोदितो ना बचनं प्रवचनम्गाधावतिसमणोवासए एवं पच्चक्रवावैलिस्यिात्-कथं मया श्रुतम्तावल्कसाधुसमी गतेन वा, वसता से वामत्समीपागतागले तुस्सईत्ति, कथं वा ते प्रत्याख्यानमित्युक्तं एवमाह-पाऽणत्य अभिजोएणं, अन्यत्रेति परिवर्म नार्थः, अभियुज्यत इत्यभियोगः,तं जधा-रायाभियोगण गणाभि. बलाभि रायाभि जटा वरुणो णाणतुओशयाभियोगात् सङ्काम कृतवान् अण्णो वा कोयि रायवित्तीत जीवी सड्झामे परान् हन्यते एवं गणाभियोगे विमलगणादी,जधारायाभियोगो ला हिमव्यापा मादिजीवितान्तकरान निवारयत्नादारीरस्थधर्मों भवतीत्यलस्तत्रापिरोयाभियोगवद सुव्यम् आकार एवच एतावान् भवति,जे 'पच्चक्रवा ओ चेवरायाभि योगादि गारं करोति जघा सहिमादिअभिभूतो पलायंतो तसे पेल्लेति। स्यात्-कथं लमपाणेमु

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284