Book Title: Sutrakritanga Churni
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 269
________________ सयसणिविट्ठाजाव पडिरवार --------तेणं कालेणं तेणं समएणं अतीतामागतवर्तमान स्त्रिविधाकाला लेनेति चतृतीयाकरणकारकम्ते न यहादातीतेन कालेन राजगृहस्य समायोगोऽभूतासमयाहणंतु कालैकदेशे, यस्मिन् समये गोतमोपुच्छिनौतीस व्यावहारिकः, नैश्चयिकोऽपि तदन्तर्गत एव,जधा कज्जमाणो कडी एवं पुच्छिज्जमाणे विबुद्धे अन्न समयो गृहीतः,सेसानुणोपुच्छासमया, एस्थ णय म्यपणा कायवाारानो गृहं राजगृहम् पासादीयातस्य रामगृहस्य बहिया णालंदा अद्धत्तेरस कुलकोडीऔगा ताणं गालदाए बाहिरियाए नेए णामंगाहावती होत्था अड्डे दित्ते वित्त विस्थिण्ण-विपुलभवण-सयणा -स-जाण- वाहणाइणे बहुधण-बहुजातरूप-रमते आझोग-पोगसंपउत्तेविच्छतिपउरमत्त पाणे बहुदासीन्दास-गोगहिस-- गarmभूत बहजण स्म अपरिभूत यादि होत्था सेणं लेए गाहावती समोवासए आविहोत्था अभिगतजीवाजीधे जाव भावेमाणे विहरतिा तत्थलेए जाम गाहावतीग लेए णाम संज्ञा, गृहस्य पति- गृहपतिः, होसे होत्या. आठयः आदितो वा आट्यः। दीप्तिमान् दीप्त: वित्तो नाम तुष्टः पर्याप्तधनवान् विस्थिण्ण-विउलभवण-सयणान्ऽऽस-जिाण वाहणाइण्णे, विस्तीर्णा नि माया मनोविस्तरतश्च,मानि तानि भवन-] शायना-डासनानि, विउलानि बहुनि, "पुनमन्त्ये" विद्रोघेण पुननि विपुल्पनि, कानि

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284