Book Title: Sutrakritanga Churni
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 265
________________ मण्णालि लिपिलिस द्वाणि पावायसराणि,एलेसिपंचण्डंगहणेण सव्वेसिंपिाहणंमतं भवलि तेसते असमावस्थित मण्ण -लिवायाए विपरिहणतिाकायेण वि सेसि अत्भुट्ठाणाति वा 'अहो! असामार्गावस्थिता यूयम्' इति हस्तपरिवर्तनादिभिः क्षेपैस्तन्नि रासं करोति। एवं अण्णाईविसाव्य-वैशेषिक-बौद्धादीति निविधेण करणेण शरहतिाइच्चैलागि तिणि तिमहाणि कुप्यावय-जियस्तामिम मियादेसाप्राममुहं सस्तिा,मिच्छादसणममुहमोहमिति अले मिच्छादसणोहं, सम्मिन् मियादर्शनममुभयो भवतीतिबारणे कार्यवदुपचागद महाभवः,महाश्या सौ भोधश्च महाभवौधः, महते वा भवौघाय महाभवौधा,यथामिथ्या दर्शनोपंतरितासम्मले हाति एवं अण्णाधं भवकारणं लि काऊणं तं तरिसा अचरिलोघसंवरणावारूढी लरिअमादाणवं ति, आदीयत इत्यादानम् , एतान्येव ज्ञान-दर्शन-चारित्राणि आदानम्, मुमुक्षीकाम उदीरेज्मा कथयेत्यादिठि चि]-"अहिते- ण ठवेति परंग -----]लिथा चोकम-गुणसृष्टितम्स बय[---------] इतिवृतीमिति अज्जमुधम्मो जंबु भाभी भणति-इति उदाहरेज्मासिन्ति मुधो, परोपदेशाच्चैवं ब्रवीमि इति आईकन।। --------------आईकीयं समाप्तम्छा माम्पतं ालंदन,सम्म संबंधो- अहे आयारसुसं बुसं, इ सावामुक्तं, यत्राोप-परिहारैः प्रावल्या वय॑न्ते। अधवा -

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284