Book Title: Sutrakritanga Churni
Author(s):
Publisher:
View full book text
________________ ब्रह्मा घली,लेमलदपदिष्ट हस्तिनापसनलमा, लटुच्यते-ण सारिसा केवलियो भवेति करेंलिवा,जेहिंसगं धर्मपण्णवेतिले सोति का, ओण णलिण्णा अण्णतेसुव सोणट्ठो अण्णं पिणासेसि जवा हाणिकताणिएवं युवद्भिः संसारमोचक-वैदिकादीनां पक्षसिद्धिः प्रमादिता भवतीत्यन्यथा वा का प्रत्याशा ? इहिमपा एवं सांस्तापमान प्रतिहत्य भगवत्समवसरणमेव प्रति प्रतिष्ठप्लो सत्या -यआरणो हस्ती हावाहोआलाखमै बद्धो साणी संप्रणसई सुणेति,अधा-एमो अद्दभो रायरिसिपुत्तो जियलाणि मेजिण तिस्थरममीवं पइटो, परसिथिए पाहाणऊण,लोएण अभिाव्यमाणो युप्फ्रजनि हत्यालेण अच्चिजमाणो वविन्नमाणो जिरवेक्यो हलपच्यास्थिपकरसो वच्चति अहोधण्णो स पुण्णी यात पाति अहं पिएसस्स पभावेण माती बंधणालो मुच्चेज्न प्रोतो) णं वंदेज्ज णमसेज,वित्ता णमंसित्ता णियगवणं पाविक मेहे णागस्स बाहं लोट्टएहिं यबहहिं कलमेहिं हस्थीहि य र बहहिं उज्रएड्डि जाव सच्छंदमुह विहरेज एवं चिंलिलमेलेव तडतडस्स वंधणाइंछिणाईछिष्णवेधणो कुत्सितहत्योभावन्तमाकधितण संपस्थितोपच्छा लोएण भीलेण कलकनी की 'हो ही अहोर मट्रिक रामपुत्रो इमिणा हरियाणा मारिज्जालि सि काणा इच्चे-वं भाणिकुण भयसंभतो सन्तती समंता विष्पलाइतो ततोततेणं सो वणहत्थी भत्तिसंभमोणताहत्यो णिच्चन काणकबोलो विणयत्तिमो धरणिललिमिलादेतो आईकराजपुत्रस्य पण्देमु गिवडितो।मनसाचेव इनमब्रवीत-भद्रं ते भो आईक -
Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284