Book Title: Sutrakritanga Churni
Author(s):
Publisher:
View full book text
________________ एवं सर्वात्मनस्तस्मात् त्रिकालावस्थिता: कूटस्थानिस्सरन्ति, निसृत्य चतानि स्वकर्मविहितानिशरीराणि निर्वतयित्वासुख-दुःखादि चानुभूय पुनः पुनस्तमैव परमात्मानं पविशन्ति / एतच्या सूत्रसाड्यवैदिक्योस्तुल्यं व्याख्यानता अनेके परमात्मानी,वैदिकानातुए एव, माङ्मय-वैदिकयोः प्रक्रियावादातदुत्तरं तुगदिसर्वगत आत्मा अमाशयानाम - एवं नमिन्जतिन संसरंतिम "मृभ प्राणत्यागे"असर्वगतस्याह प्राण त्यागी युज्यते,यथा-देवदत्ता स्वगृह त्य वा अन्यत्रगच्छति मचैव सर्वगतस्थ शरीरादिप्राणत्यागो युज्यते, असर्वगलस्यैव समारो घटले देवदत्तवदेवासवगत्यस्यैव,मिर्वगत स्थानुन किञ्चिदप्राप्त यवच्छती त्यता संसानोन घटते किच्च-गभगे रवत्तिय वेस पेसा, तत्र ब्रह्मणोऽपत्यानिवृहम्मानम्मा स्त्वावा ब्राह्माणाः,क्षतात्त्रायन्तीतिक्षत्रिया, कुलादिभिर्विशन्ति लोकमिति वैश्या प्रश्यातीन्तीति श्या:इत्यसोचातुर्वर्ण्यम सर्व गलवादात्ममामा कयमी यावन्तीहिप्राणशरीरेणाऽऽत्मीयस्याऽऽत्मनः प्रदेशाःस्पृष्यस्तावन्तोऽन्येषामप्यात्मना प्रदेशाम्पृष्टाः, स्त्र कथायमीयते यथा तुल्ये चात्मनि (चास्मानि) शरीर तनुशेषाणामित्यपसिद्धान्तः मल्लदासीवत् ।यथा मल्लदासी सर्वे मल्लाना सामान्या एवं बााजशरीरमपि सर्वेषां क्षत्रिय-विट्-छद्राणांसामान्यप्तितिायया ब्राह्मणशीरं तथा क्षत्रियविद्-दशनीराण्यपि सर्वात्मनां समानीत्य मघरले किचकीडायि]पक्वीया सिरीसिबायोसातत्वे सति अयं कीडोऽयंमकीडइतिन
Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284