Book Title: Sutrakritanga Churni
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 259
________________ रामशासवगतल्लम्_१ न चेदानी निकृष्टोत्कृष्टानां साम्यं भविष्यन्ति ,अधवा संविद अधिगमो ज्ञान भाव इत्यनार्यान्तरमिति कृत्वा विपरीत | भावमेव सर्वगतमाह इत्यर्थः ।अथवा विवज्जास इति मत्तोन्मत्त प्रलापवदित्युक्तं भवलिलावचौतत् स्यात् सर्वगल स्वे सलि सर्वात्मनां | निकृष्टोत्कृष्टानां तुल्यता-अतुल्यतेच सर्वगतमित्यन्यथा वा का प्रत्याशा? एतदेवोत्तरीकात्मवादिममिति ॥५६॥एवं संझ्वाम निोंव्य भगवन्तमेव प्रति लिष्ठन्तमार्क केचिदलिदीर्घ इमनु- गरव-रोमाणी जटामुकुट दीप्ताशिरसी धनुष्याणाया हस्तितापमा-व्याः परिवाज परिवार्ययुः-भी भी क्षत्रियठुमार आईक! तिष्ठ लावदीप सरम इमामस्माकं सिद्धान्तोदितां पुष्करचर्या शृणु, शृस्वा रोचयिष्यसि यास्यसि वासित इघदवस्थिते राजपुत्रे पञ्चशतपुरुष परिवारो हस्तितापसानां वृद्धतमस्तमुवाच वयं हि द्वादशानात् अभ्युदयार्थिनः मुमुतवी हरिततापसा वा इति वाच्यामहाजनेन ते चवयं परमकारुणिका: सत्त्वेषु,वनैहि वसतां मूल-स्कन्धोवघात आहारार्थः सुमहादोष इति मत्वाले------ -- संबच्छरेणावि य एमे। संवसन्ति सस्मिन्निति संवत्सरः एकैवमिति वीप्सा, एकेके मासे एकेक बाणेण सरेण विसनि सेणचा मान धाति,मारेतुं महाग लिगलिगर्जति वा गजः, महाकार्य महाराज मतं मज्जमाणगंधा, सैसाणं की जीवाणं से सस्थिविन्ना, | वणस्सति कायमूल-पत्र-पुष्प-फल-प्रवाला-कराया वाम्पत्याः स्थावराः, जङ्गमाश्च मृगायाः दयानिमित्तं मासमास्वायम्बां वृत्ति

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284