Book Title: Sutrakritanga Churni
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 258
________________ नाम सर्वचनीयदोपैर्विमुक्तः,जधादेसिओ जाणी अदिसामूढो गरो खेमं अकुडिम मां अवतारे ऊण अधिच्छंदेसंसम्मवा यति,एवं ते वि केवळणाणेण भवन्ती तित्यारा अप्पाणं परंचसंसारसमुहमहातारातो तारेलियाका सर्वशलल्वेसत्या मिनि जे गरहित ठाणमिहाऽऽवमंति, जे याविनोएचरणोववेया। उदाहडं तं तु समं सतीए.अहाउस विपरियारसमेव // 5 // संघच्यरेणावि य एगमेगं, पारेण (बाण) मारेलु महागजंतु। समाज जीवाण दयदुताए वासं वयं चिहि पकप्पटामो // 2 जे गरहितं ठाणमिहा ऽऽनमंतिनगरहित नियं जातितः कुलमयतत्र जातितश्चाण्डाला: कर्मलश्याण्डालत्येऽपि मति ये सौकरिमाश्चान्यानं वृतं कर्मेल्यनान्तरमा आवसन्ति उवजीवन्तिाचरणं वृत्त मर्यादेल्य अनन्तमचरणेणं उववेति। तदपि योजातितो कृततश्य, जातितो मिथ्यादृष्टिलोकसम्मलो वाह्मणः परिवाज्यं ताजित: एसद्भयमपि भवमते नैवउदाहडंति उदाहरणं भवति, मधापत्ति एतदापद्यते सर्वमरत्वे सति सर्वाल्मनासमतेलि,समतासमंसुल्यमित्यर्थः, सुल्याहलद्रव्यवत् / सतीएत्ति बुद्दीए, एवं प्राकाराए सर्वगल आतोति, सतीएति वा मतीएत्ति वापराई / अघाउसे विप्परियासमेत,अथ इत्यानन्तये, सर्वगतत्वेसति सर्वात्मना निकृतोत्कृष्टयोः समता इत्यर्थः, आउमात्ति हे आयुष्मन्त, विवियोगे,विपरीतो आमो विपर्यासः, विपरीत इत्यर्थः।

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284