Book Title: Sutrakritanga Churni
Author(s):
Publisher:
View full book text
________________ घटते तदेवं बाह्माणबारीरवत् समानः सर्व एवं पक्खीषा अपकरवीवा,सन्तिीति सपीगरः,अथवादेवलौ षुभवादवलौकिका अ-- -मरा इत्यर्थःएलदेव चौसरं एकात्मकवादिवैदिकांना[किंच-एकात्मकत्वेच सतिपितृ-पुत्रादिरिति त्राता मघटतेलसर्वप्रामाण्यात साइयज्ञानप्रामाण्यात बह्माऽपि चकिज सर्वलः तेन चोकम-“यस्मात् परं नम्परममित किञ्चित् तत् कथं केवलज्ञानसा दृष्टमनृतं भविष्यति इति, उच्यते-मैव केवलिनो भवन्ति कथम, अन्तवादत्विातले सूत्रं त्वष्टमिति उच्यते, मनत मेव 'न मेप्रति ण संसरति' वैदिकानामपि एकात्मकत्वे च ये केवल तानेम लोकमज्ञात्वा महावहादिभिम्ती प्रवर्तयन्ति तेषां किय वाक्यं प्रमाण स्याद् इति मिथ सूत्रम् नोकं अजाणिसिघ कवलेणं,कहलिजे धम्मानबाणाणा जामेंति अपयाण परंच डासंसारघारम्मि अणोरपारेर लोकं विमाणलिध केवळेणं,पुणेण जामेण समाहिजुत्ता। धम्म समतं कहति जे ति तारेति अप्पाण परंचलिणाou लौ कं अजाणितिध केवलेणंगलोको नाम द्रव्य-क्षेत्र-कान-भावाना यथावस्थितिः, नोकमज्ञात्वातेम येनधर्म कथय न्ति अजाणामाणाणासेंति अप्पाण परंचणट्ठा, प्रधा अन्धो देशकोऽध्वानं अप्पाणं परचणासेति एवं ते विराजे पुन लोकं विमाणंतिध केवलेणं केवनलानेन पुज्येति पुण्ण गुणेळ लानेन धम्म समसंचकधति मे ति,समस्ती
Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284