Book Title: Sutrakritanga Churni
Author(s):
Publisher:
View full book text
________________ अब्बत्तवं पुरिस महंतंग अव्यक्त रूपं यस्यम भक्त्यव्यक्तरपासचतन्मात्राणि बुद्धिर्मनोऽहङ्कार इति पुरम,अधवा से शरीरम् , पुरं तस्मिन् पुरे शयत इति पुरुधः महान्त इति सर्वगतः, सर्वयावा प्रकृत्या गतःगसनातनः पुरातन इत्यर्थः आहहि --"अजो नित्यः शाश्वतो योनक्षीयते घटवत्" इत्यतः कृतः- नैनं छिन्दन्ति शरबाणि"[---]]"वा गति-प्रजन-कात्यहान खादनेषु" -] अक्षयोऽपि, कश्चिदव्ययति परमाणुवल , परमाणुळयति विगच्छत्तीत्य आहहि-"अच्छे योऽयमभेद्योऽयं"[- ]से सबपाणेसु ससर्वगतोऽसौ सर्वप्नापर करणात्मानः अथवा आयुरिन्द्रिय-शरीर-बुद्धि प्रा जरासे इति सस्याऽऽतानी निर्देशः सर्वल इतिसतीसुदिक्षु सर्वकालं च नित्य इत्यर्थः आह हि-"सर्व सर्वत्र सर्वकालंच नित्य इत्येको विशिष्यते सर्वकारणात्मनामन्यः[ीयथाचन्द्रमासर्वग्रह-नक्षत्र-ताराभ्योवर्ण-प्रमाण संस्थान-लक्ष्म लक्ष्मी-भा-कान्ति-सौम्यतादिभिर्विवोधर्विशिस्यते एवममावपि परमात्मा कारणामत्यो विशिष्यते ।साड्या प्रक्रियावादान अधवा वैदिकानामयं सिद्धान्तः-अव्वत्तरूवं मुरिसं महतं तेषामैकएव परमात्मा,शेषास्तुतत्पमावानआहहि-य स्मात् परं नायरमस्ति किञ्चित् स एव चसमासनोऽक्षयो भव्यायश्च पूर्ववता सब्जेसु पाणेस्तुकतरे ते उच्यते न्यथाहि महमनविप्रमुकत्वादभूरितेजमाऽऽदित्याविन्याद रश्मयः सर्वतो निस्सरन्ते निःसृत्य च समेव पुनः प्रविशन्ति न च तस्याऽऽवाधा कुर्वन्ति
Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284