Book Title: Sutrakritanga Churni
Author(s):
Publisher:
View full book text
________________ स्थिता, न फल्गुकल्क कुहकाजीवनार्थ लोकप्रत्यया बाा एस्सकालं ति जावज्जीवाएराएवं तावदावयोरविशेषाकिञ्चन्झाचारशी -रतलाचारयथा भवतां युगमानान्तरष्टित्वं एवमस्माकमपि, यथाचवो रजोहरण प्रमाननार्थ एवमस्माकमपि केसारिका, यथा बचो वावममिति एवमस्माकमपि मौनं नात्युच्चै भघिणं वा, अधवा हीन भद्र-मृदुस्वभावता अक्रौर्य ममत्सरो या बुत बुतं, तान मुपदेश आचार शीलं टास्य ज्ञानस्य तदिदमाचारशील,अधवा लाननिति भवताम पिचैतन्याद ज्ञामानष्टं वादशाहं गणिपिटकं केवलं -चाइहापि षष्टितनां केवलज्ञानं च अविपर्ययादिशुद्धं केवलज्ञाममुत्पद्यते ज्ञानम् मधवाचैतन्यमित्यर्थः तच्च पूर्वमुक्कं भवतामपि चैतन्याद् -अनन्य आत्माातदेव सर्वमविशिष्टणसंपराए यि] विसे समथिचशब्दासमुच्चयार्थः, किं समुच्चिनीति? पूर्वोतकारणामिदिहती वि -धम्माभिसामुहितामो,यथाएतध्वविदोषःएवं संपराइती वि,सम्परीत्यस्मिन्निति सम्परायःसच संचारः भवतामपि संसरत्यात्माम स्माकमपि कारणामा संसति ।आह हि-संसरति घध्यम विना सञ्चन सर्वथैवाविशेष किस्मात् परमात्मनःसंसारित्वात् / / ४६ठक्त हि अबसरख पुरिसं महंत,सणात अक्वतंतव्वतंचा सब्वेस पाजेसु विसबलोसे,चंदोबसपाहि मातरबा४ एषंण मिलि मंसरसी,जमाहणाखत्तिय वेस पेसा। कीडायपरमवी च सिरीसिवाय,मराय,सत्वे तहदेवळोगा -
Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284