Book Title: Sutrakritanga Churni
Author(s):
Publisher:
View full book text
________________ चिर्मोपदेवाका अणिधो णि णाम अघी उलिस अधिकारी, दुरुत्तरं नरकमितिवाक्यौघामंतकाल इति मरणकालापाताने वंबावृतिना प्रतिहत्य भगवानालको भमवन्त मैव प्रति प्रातिप्ठताअर्थमं विदं त्रिदण्डकुण्डीय जाव पवित्त महत्थगता परिवा जका परिवार्य उभयपक्षा विरुद्धाभिराशीभिर्दण्डमाणा एषमूचुः भो भो आईक राजपुत्रा इदं लावदस्मार्क सिद्धान्तं शृणुतद्यथातिमः खल्विदमागे मासीत्" अव्यक्तमित्यर्थः तस्मादव्य कामहदहड्तार-तन्मात्रेन्द्रिय-भूताना प्रादुर्भावा आह हि: -- --- - -- प्रकृतेमहांस्ततोऽहडारस्तम्मा गणश्च घोडाका तस्मादपि षोडशकाल पञ्चभ्यः पञ्च भूतानि // 1 // इत्येतच्चतुर्विशकं क्षेत्रामपञ्चविंशतितमः पुरुषः सिन किञ्चिदुतायते विनश्यति बा, किन्तु केवलप्मभिव्यज्यते तमसि प्रदीपेन घटस्यथा, भूमिदेदो गिदादा मूनोदगादीन्यभिव्यज्यनेन्त एवं प्रभवासंहारकाले च यद्यस्मादुत्पन्न तत् तत्रैव तीयते इत्यतः सत्कार्यम् भवतामपिच व्यार्थतयामित्याः सर्वभावाः इत्यतः सत्कार्यपरिग्रह एवं यथाऽस्माकमा स्वरूपं चैत्ल्यं पुरुषस्य - नैःश्रोयसिके मोक्षे इत्यर्थः,नत्वयुदयिके इष्टविषयप्रीतिप्रादुर्भावात्मके अनैकान्तिके चामच्चायं नियमनक्षणोधर्मः-दिहतोवि -धम्मम्मि सामुहिता मोग स्त्र पञ्च यमाः आमादयः भवतामपि चञ्चमहाव्रतानि पञ्चयामो धर्मः, नियमोऽपि पञ्चप्रकार एवेन्द्रिय 'नियमसि सठिच्च त्ति यथा भक्तोऽस्मिन् स्वधर्मे यम-नियम-लक्षणेएवं स्ववस्थिताः एवं वयमपिस्थे धर्मे यम-नियमलक्षणे
Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284