Book Title: Sutrakritanga Churni
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 243
________________ न होती अजीवाण बंधी स्थिते,एवं श्रोतृणां निर्दघाट्यो दोषाः स्याकिं व्याकरेतव्यम् 1 कधंची अत उच्यते-अधा छणणं नहीतिजीवाणं, अलानकले तुबंधो गस्थि उच्यमानेन प्रसादं करिष्यति, तेण छणणं अनुलातं भवति। तदेव पिण्डार्थ:-अधा प्रणय दोपजीवी | छष्णपदोपजी - विणो बाकरेंतीति वाक्यदोषः ताणावियागरेन / अयं इदानी आसेऽिर्थः -जीवाणुभा अणुचिन्तयंलो वियागरेऽउण्णपदो पजीवी, - एकारात्_परस्य भिकारस्य लोपेकृत छण्णपदो पजीवी भवति, अचिंतिते कर्मसन्धो नास्ति च साधु वियागरे अछण्णपदोपजीवी / एमाऽणु धम्मा, अनु पश्चाङ्गाये, अनुधर्मस्तीर्थकराचीर्णोऽटामुपचर्यते इति अनुधर्मस्तीकिरामुधर्मणः साधु।इहेति,इह प्रवचनै सनताण एवं सील नघटने भवताम् // 35 // जो विअ तुम भशीलमताणं देति सौ विभप्यैवं बध्यते गमुच्यते, ज भासि - -- सिणालगाणं तु दुवे सहस्से० मिणालगाणं तुवे सहस्से / मिणातगा सुद्धा द्वादशधूताणाचारिणी भिक्षवः,सहत महणं जे विदो विसहस्से झुंजावेति सौ वि लाव ग मुच्चति,कि पुण जो एक्कघा दो वा गिलिए सि पिच्चं दिणे असेजते संप्रललोहितार्द्रपाणि सद्यधातीत्युक्तं भवति ।मही - निन्दा इत्यर्थः / ज्ञानाद्या आःि, आर्याणा धर्म: अमजति लोके भिक्षुकाणां च गरहितो धर्मः अपामाणाणं, इह हिंसानुज्ञाना, अपात्रदायक सिकातुं गरहिलो व सावधं छक्कायवधेण,अनलाणं अपात्रोतुच दिज्जमाणं कर्मबन्धाय भवति। ततश्च सुस्मे अपाना --णि अदक्षिणेया इत्यर्थ, प्रैण मसं वाय [भणध य] गस्थि एत्य दोसो, अहधा शीलं तुझं सितं दाणे पि ण जुज्जति // 36, इतश्च

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284