Book Title: Sutrakritanga Churni
Author(s):
Publisher:
View full book text
________________ प्रसिद्धये त्वपदिश्यते- पुण्णरबंधं सुनहऽन्जिणित्ता,ते इति लेतागुपदिष्टाः द्रव्योपधाः शुद्धैर्दानै : स्नातकबाह्मणपूजयितारः, पुमातीति पुण्यम स्कन्धाहणात सुमहापुण्योपचय सम्यगुपार्जयित्वा, परत्र बोन्द्र-प्रजापति-तिष्णुलक्षादिपु देवा भवन्तीति प्रदर्शनाः / यथा लावत परसम ये कियावद् गुणवत् समवायि कारणमिति द्रव्यलक्षणम्,समयेऽपि इच्ोतीहि छहिं जीवणिकाएहिं वेदानांवादी वेदवादो, वेद एव हि परं प्रमाणम् / आह हि-“वेदा:प्रमाणम् [ ]एवं त्रयीवर्तमानृत्य राज्यं गत्वा राज्याभिषेक प्राप्य इ प्टेभ्यः स्नातकेभ्यः ब्राह्मणेभ्यः गोहिरण्यादीनि दामान्य जझं प्रयच्छस्व आहे च-"यान यान कामान् वाहाणेभ्यो ददातितांस्तान कानान् पलानोपभुढे" - ] यीश्च भूहिरण्यदक्षिणां यजम्य, आह च-इत्ता विउने जाणे*-----लदेवं यमवाफ्यति तत् कथम_१, यदा होतानि यथोद्दिष्टानिधर्मसाधनानि अभ्युदयिक धर्ममुद्दिश्य करोति तदा स्वर्गमवाप्नोति यदा स्वपवामुिपदिश्य धर्मसाधनेषु वर्तते तदा अपामाप्नोति / तदेवं स्वाऽपवर्मफलं वेदानां धर्म प्रतिपद्यस्व, कि लैजैः संयमपुरम्म -रैस्तपोभिःअपार्श्वकैशची* :1 // 43 // ताने जात्यादिमदोद्धतां संसारमोचक तुलधर्मा भगवानाईक उवाच - राद चूत-प्रातिश द्धा - घटकनिराश शीलमन्तरेणापि स्नातका बाहाणा भवन्ति की व्याध कोपाख्यानात् / आहहि-सप्त व्याधी दशाणेतु" Jटा च-मयः पततिमांसेन"E-- किञ्चायत-"वर्णमाके "E ]
Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284