Book Title: Sutrakritanga Churni
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 247
________________ पुष्यमिव सदनुतापेन संयता:साधवः // 4aa ------------- -- --...... णि धम्माण जिथ स्म धम्म एव टोमां धर्मलेण भवलि निराधर्माण अथव। णि गंगथी भगवानेव,उक्त हि-गेथा असीतअभये अणभूतेण गिणतुल्लो जेसिं ते भवंति पिरोयधर्माणः, तत्सहधर्माण इत्यर्थः।इमा इति प्र त्यक्षीकारणे।समा अधिः समाधिः,मन; - समाधानमित्यर्थः, अधवा माणस्स हि इहेव समाधी भवति, इन्द्राभावात् , परमसमाधी य मोक्षः, ये पुनः पचन -पाचनरता आरभ्यप्रवृत्ताश्व लेघाममेकाशीभावः, कुतः समाधिः ९।उक्तं हि -स्नानाद्या देहसंस्काराः"L --- समणे भाव महावीरे इति रबलु से भगवं महावीरे समता प्राप्नोति मोक्षमित्यर्थः / इतराः इत्यर्थता, लोकं च नाप्नोति, लोक कथने" श्लोको नाम प्राधाकथं श्लाध्यते१, बहेव ताव उराला कित्ति-वण्ण-सद्द-सिलोगा परिषुति इति रखनु समणे 3, परसम्मि सिद्धे बुझे / लचा वा-"ण वि अस्थि माणु-मार्ण"[ -], परत्र च श्लोकं प्राप्नोति, लाघा मित्यर्थः / यस्तु अबुद्धोऽशीलगुणी पपे तःपचन-पाचनादारमतवृत्त: साता बहुज- स्नानाविशरीरसंस्कार-गामादि परिग्रहं या प्रियाऽनियमान समाधियुक्तः इहैव निन्द्यो भव लिशयथा-सम्म-क्षेत्रगृहादीना. ]तथा 5s : यथा परे सङ्कथिका सिद्ध व्हा. 5 श्लो० 27] भावमुद्धस्तु तच्छित्या श्व श्वाध्या भवन्ति, नैवास्ति राज राजस्य सत्सु" ]4|| स एषं तान शाक्या सप्रपञ्च प्रहृत्य भगष

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284