Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 370
________________ सूक्तमुक्तावली सबल करम सोई कर्म जेयो न कोई ॥५॥ कर्मयोगादेव शशी कलड़की कीर्त्यते, कर्मप्राबल्यादेव पिनाकी- शम्भुर्भिक्षुर्गीयते, कर्मयोगादेव रङ्कीभूय विष्णुना वामनीभूतेन बलिनृपः प्रार्थितः-याचितः, तद्योगादेव कदाचिद्रङ्कतां, कदाचिच्छ्रीमत्त्वं, एवं कियन्तो बलिनः केचन निर्बलाः, एके नरेन्द्राः, अपरे रङ्काः, अन्ये मूर्खाः पुनरपरे विद्वांसः, सर्वमेतत्कर्मयोगादेव सुखदुःखादि बहुविधं फलं जीवोऽनुभवन् संसाररगमण्डपे नटवन्नृत्यति । अतः प्रायेण कर्मणः षड्दर्शनेऽपि सर्वतो मुख्यत्वं सिद्ध्यति । " अथ ३ - क्षमागुण - विषये दुरित भर निवारे जे क्षमा कर्म वारे, सकल सुख सुधारे पुण्यलक्ष्मी वधारे । श्रुत सकल आराधे जे क्षमा मोक्ष साधे, जिण निज गुण वाधे ते क्षमा कां न साधे ? จ अहो ! या क्षमा कृतदुरितजालं विलोपयति, किञ्चाग्रेतनकर्मसन्ततिं निरोधयति, सकलसुखसम्पच्छ्रियमनुभावयति, शुक्लपक्षे शशिनः कलामिव गुणश्रियं वर्द्धयति, तथा जीवान् श्रुतज्ञानाराधने प्रवर्तयति, भव्यान्मोक्षपथे समारोपयति, पुनरसौ निजगुणान् ज्ञानदर्शनचारित्ररूपान् भासयति, तामेनां क्षान्ति लोकाः विशेषतः सहर्षं कथं न धरन्ति ? अवश्यमेव तां सर्वार्थसाधनीं क्षमां धृत्वा सुखिनो जायन्तां सर्वे भव्यजनाः ||६|| अथ क्षमागुणमाद्रियमाणजनतोपरि यथासुगति लहि क्षमाये खंधसूरीस सीसा, 329

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434