Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti
View full book text
________________
सूक्तमुक्तावली ॥२॥ (युग्मम्)
॥३॥
यत्करदीक्षावन्तः, सर्व एव शिवपदं प्रापुः
वसन्ततिलका-वृत्तेतीर्थङ्करस्य चरमस्य परात्परस्य, शिष्याग्रणीः, सुगणधारकपञ्चमो यः । लोकत्रयीपथितशुध्रयशाः सुधर्मा, तन्नामगच्छगुरुपट्टपरम्परायाम् श्रीविक्रमक्षितिपतिप्रतिबोधदातृनानाऽनयद्यगुरुहृद्यनिबन्धकर्तृन् । श्रीसिद्धसेनदिनकृन्निरवद्यविद्यो,मास्वातिवाचकमुनिप्रमुखानशेषान्
उपजाति-वृत्तेकुमारपालक्षितिपालबोध,कृद्धेमचन्द्राभिधसूरिमुख्यान् । नमामि चैताञ्जगदद्वितीय,कीर्तिव्रजान् सूरिगुणप्रशस्यान् जजाप कोटिं वरसूरिमवं, वियूद्धमाम्लग्रतमाततान। वेदाष्टगच्छीयवियादिनच, जिगाय सर्वान् सदसि प्रयाग्मी
शिखरिणी-वृत्तेजगच्चन्द्रः सूरिविमलगुणधामोदयपुरे, प्रजापालात्तुष्टाद् बिरुदमिति लेभे गुरुतपाः।
॥५॥
દા
388

Page Navigation
1 ... 427 428 429 430 431 432 433 434