SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली ॥२॥ (युग्मम्) ॥३॥ यत्करदीक्षावन्तः, सर्व एव शिवपदं प्रापुः वसन्ततिलका-वृत्तेतीर्थङ्करस्य चरमस्य परात्परस्य, शिष्याग्रणीः, सुगणधारकपञ्चमो यः । लोकत्रयीपथितशुध्रयशाः सुधर्मा, तन्नामगच्छगुरुपट्टपरम्परायाम् श्रीविक्रमक्षितिपतिप्रतिबोधदातृनानाऽनयद्यगुरुहृद्यनिबन्धकर्तृन् । श्रीसिद्धसेनदिनकृन्निरवद्यविद्यो,मास्वातिवाचकमुनिप्रमुखानशेषान् उपजाति-वृत्तेकुमारपालक्षितिपालबोध,कृद्धेमचन्द्राभिधसूरिमुख्यान् । नमामि चैताञ्जगदद्वितीय,कीर्तिव्रजान् सूरिगुणप्रशस्यान् जजाप कोटिं वरसूरिमवं, वियूद्धमाम्लग्रतमाततान। वेदाष्टगच्छीयवियादिनच, जिगाय सर्वान् सदसि प्रयाग्मी शिखरिणी-वृत्तेजगच्चन्द्रः सूरिविमलगुणधामोदयपुरे, प्रजापालात्तुष्टाद् बिरुदमिति लेभे गुरुतपाः। ॥५॥ દા 388
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy