SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली विरचिता सूक्तमाला-सूक्तानां सुभाषितानां मालेव माला सैवेयं लोकानां हृदये स्थिता- मनसि सम्यगवधारिता सती मुक्ताहार इवाधिकां शोभां तनोतु- विस्तारयतु ।।१।। अथ मूलग्रन्थव्याख्याकाः प्रशस्तिः शार्दूलविक्रीडित-वृत्तेआसीत्सद्गुणसिन्धुपार्वणशशी श्रीमत्तपागच्छपः, सूरिश्रीविजयप्रभाभिधगुरुर्बुद्ध्या जितस्वर्गुरुः । तत्पट्टोदयभूधरे विजयते भास्यानियोद्यत्यभः, सूरिश्रीविजयादिरत्नसुगुरुर्विद्वज्जनानन्दभूः રા __ आर्यावृत्तेविख्यातास्तद्राज्ये, प्राज्ञाः श्रीशान्तिविमलनामानः । तत्सोदरा बभूयुः, प्राज्ञाः श्रीकनकविमलाख्याः ॥३॥ तेषामुभौ विनेयौ, विद्वान् कल्याणविमल इत्याख्यः । तत्सोदरो द्वितीयः, केसरविमलाभिधोडवरजः तेन चतुर्भिर्वर्ग, रचिता भाषातिबद्धरुचिरेयम् । सूक्तानामिह माला, मनोविनोदाय बालानाम् येदेन्द्रियर्षिचन्द्र(१७५४), संवत्पमिते श्रीवैक्रमे वर्षे । अग्रन्थि सूक्तमाला, केसरविमलेन विबुधेन દા ॥५॥ अक्षीणमहानसीया-घष्टाविंशतिसुलब्धिमापन्नम् । समचतुरस्रं देहं, वीरशिष्यं चतुर्ज्ञानयुतम् प्रथमगणधरश्रीमद्-गौतमस्वामिनमद्भुतं वन्दे । ॥१॥ 387
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy