Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 378
________________ सूक्तमुक्तावली महामहश्चक्रे । इत्यद्भुतवृत्तमालोक्य स मत्सरी मुनिर्दध्यौ-गतेऽहनि याऽत्र श्राविका समागता सा मानुषी न किन्तु देव्यासीत् । तदनु सर्वे मुनयस्तं कूरगडुमुनि ववन्दिरे, स्वापराधमपि क्षामितं पश्चात्तापं च वितेनुः। तेन सर्वेषामपि साधूनां केवलज्ञानमुदपद्यत । भो लोका ! इयं कथा युष्मानिदमुपदिशति, यल्लोकः सदैव क्षमा धार्या कदापि द्वेषभावो न विधातव्यः । किञ्च-यदि स्वस्य व्रतोपवासादितपस्यामाचरितुं शक्तिर्न भवेत्तर्हि तदनुष्ठातृणामनुमोदनादिभावनाऽपि विधेया, तथा तपस्विनां साधूनां च वचनं शिरसा सदैवधार्यम् । तेषामवगुणा नद्रष्टव्यास्तथासति कूरगडुमुनिरिव भवन्तोऽपि शिवसुखमधिगमिष्यन्ति । क्षमागुणादधिकः श्रेयस्करः कोऽप्यन्यो गुणो नैवाऽस्ति। ४- अथ क्षमया कर्ममुक्तस्य मेतार्यमुनेः कथानकम्यथा-भवान्तरे द्वौ गोपबालकौ गाश्चारयन्तौ कुत्रचित्तरोस्तले समुपविष्टावास्ताम् । तत्रावसरे तेन मार्गेण गच्छतस्तृषातुरस्य कस्यचिन्मुनेस्तौ गोपौ पयः पाययित्वा तृषामशीशमताम् । सोऽपि मुनिस्तयोर्धर्मदेशनामदात्तेन प्रबुद्वौ तौ दीक्षां ललतुः । चारित्रं पालयतोस्तयोर्मध्ये चैकस्य साध्वाचारे घृणा जाता, यत्स्नानहस्तपादमुखप्रक्षालनमकुर्वन्त एव मुनयो भुअत इति नैष सदाचारः । एवं मनस्येव संकल्पो जातः, परं क्रियान्तु साधूनामेवाऽकरोत् । अथैकदा तौ मिथ एवं निश्चयं चक्राते यदावयोर्देवगतिमापन्नयोर्यः पूर्वं ततश्च्युत्वाऽत्र 337

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434