Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti
View full book text
________________
सूक्तमुक्तावली अथोत्तरदक्षिणदिक्षु तमिस्रागह्वरद्वारमुद्घाट्य म्लेच्छैः सह द्वादशवर्षाणि घोरं समरं विधाय तांश्च जित्वा षट्खण्डां महीं संसाध्य गङ्गातीरमागत्य तस्थौ । तत्र च वर्षसहस्रं स्थित्वा परावर्तमानस्य तस्य चक्रिणो नवनिधयः प्रकटीबभूवुः । तदर्थं चक्री तत्र महोत्सवं विततान तानि च नवनिधानानि द्वादशयोजनलम्बितानि, नवयोजनोच्छ्रितानि भूमौ चलन्ति तानि च पेटिकाकारेण चक्रवर्तिगृहद्वारे तिष्ठन्ति । परं तेषु पुरापि केचन चक्रिनिधाने न प्रविविशुन वा प्रवेष्टारः सन्ति ।
इत्थं तस्य चक्रिणः कनकरजतरत्नाकराणां विंशति-विंशतिसहसं विद्यते । षट्खण्डानां साम्राज्यस्येश्वरः । पञ्चविंशतिसहस्रदेवसेवकाः | तादृशी प्रभुता तुकस्याऽपि न भवति । अष्टचत्वारिंशत्सहस्र 'पत्तनं, महानगराणि च द्विसप्ततिसहस्राणि, सहस्राणां विंशतिः खेटक एवं कर्बट-मण्डप-द्रोण-प्रमुखग्रामाणां षण्णवतिकोटिरासीत् । तथा चतुरशीति-चतुरशीति लक्षप्रमाणं गजतुरगरथं, षण्णवतिकोटिः पदातीनां, पण्डितानां षष्टिसहस्रं,ध्वजिनांदशकोटिरभूत् । पञ्चलक्षाणि महादीपकधरा, लक्षाधिकद्विनवतिसहस्रं दाराणामासन् । देशानां द्वात्रिंशत्सहस्रं बभूव चैवं द्वात्रिंशत्सहस्रं मुकुटबद्धानां माण्डलिकभूपालानामादेशकारिणां, ईदृशीं महतीमनन्यसाधारणांसमृद्धिमापन्नो भरतचक्रवर्ती सोऽयोध्यामागतवाँस्तत्र च द्वादशवर्षाणि महामहं प्रावर्तयत चिरं षट्खण्डामिमां महीमन्वशात् ।
अथैकदा स चाऽऽदर्शभवने सुखासीनो दिव्याम्बराभरणमण्डितात्मा तनुच्छविं पश्यन् भूषणविहीनामगुलीमशोभनामवे
350

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434