Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 418
________________ सूक्तमुक्तावली अथ ६-द्वेषोपरिरे जीव तूं ! द्वेष मने न आणे, विद्वेष संसार निदान जाणे । अद्वेष थी तो सुख होय जेतुं, विद्वेष थी तो दुःख होय तेतुं । (पाठान्तर) रे जीव तूं द्वेष मने न आणे, विद्वेष संसार निदान जाणे । सासू नणंदे मिलि कूड कीचूं, झूठ सुभद्रा शिर आळ दीडूं व्याख्या- हे जीव ! त्वया मनसाऽपि कस्यचिदुपरि द्वेषो न कतर्व्यः, यदसौ संसारस्य निदानमस्ति । तत्त्यागेन जीवः सदा सुखी तिष्ठति । अद्वेषिणां यादृशं सुखं जायते, तत्तु वक्तुमपि न शक्यते । किञ्च- यः कस्मैचिद् द्वेष्टि, सोऽनन्तसंसारी जायते । यथा-पुरा श्वभूननान्दा च मिथो मन्त्रयित्वा द्वेषण सुभद्रायै कलकं ददतुः । परं सत्यशीला साऽऽमतन्तुना चालन्या कूपाज्जलं समानीय चम्पापुर्या द्वाःस्थकपाटं सकलैरनुद्घाट्यं तज्जलसेकादुद्घाटितवती । सकलजनसमक्षं तत्कपाटोद्घाटन मुधा जातकलङ्कान्मुक्ताऽभवत्ततश्च सा सुखं लेभे । तस्याः पशूननान्दारौ च सर्वे लोका निनिन्दुस्तेन तयोर्भृशं दुःखमजायत । किञ्च- रागद्वेषाभ्यामिह केवलं दुःखमेव भवति, शुभफलन्तु मनागपि न जायते । इति विजानता केनचिदपि रागद्वेषौ न कर्तव्यौ । यदाहरागद्वेषौ यदि स्यातां, तपसा किं प्रयोजनम् ? । तावेव यदि न स्यातां, तपसा किं प्रयोजनम् ? al -377

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434