Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 424
________________ सूक्तमुक्तावली इत्थमात्मचिन्तनेनासौ जीवः संसारसागरं तरीत्वा मुक्तिपुरीमुपैति ||३६|| मालिनी-छन्दसिभव विषय तणा जे चंचला सौख्य जाणी, प्रियतम प्रिय भोगा भंगुरा चित्त आणी । करम दल खपेई केवलज्ञान लेई, धन धन नर तेई मोक्ष साधे जिकई किञ्चाऽत्र संसारे यानि गन्धस्पर्शरूपरसशब्दात्मकानां पञ्चेन्द्रियाणां त्रयोविंशतिविषयसुखानि समुपलभ्यन्ते तानि चपलेव चञ्चलानि सन्ति । तथा कामिनीभूविलासमृदुहासादिसमुद्भूतमदनविलासोऽपि क्षणिकः प्रतीयते । इति विजानता प्राणिना मोक्षसुखमधिगम्यते । अयमभिप्रायो यः संसारासारतां जानाति, विषयसुखं सर्वमशाचतं पश्यति, पुत्रकलत्रादिसंयोगजं सुखमपि नवरं परिणामदारुणं वेक्षते, इत्थं निर्विण्णः सन् बोधिबीजमासाद्य संसारं त्यजति संयम समाश्रयति, स मोक्षश्रियं सेवते । धन्यस्तादृशो विशिष्टो जनः सबुधैरुच्यते ||३७|| इति सर्वजीवहितेच्छुकेन पण्डितश्रीमत्केसरविमलगणिना भाषाकवितामयविरचितायां ततः श्रीसौधर्मबृहत्तपागच्छीय-साहित्यविशारद-विद्याभूषण श्रीमद्विजयभूपेन्द्रसूरीधरेण सरलसंस्कृते संकलितायां सूक्तमुक्तावल्यां चतुर्थो मोक्षवर्गः समाप्तः ॥ 383

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434