Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 420
________________ सूक्तमुक्तावली कन्दैः फलैर्मुनिवरा गमयन्ति कालं, सन्तोष एव पुरुषस्य परं निधानम् ॥१॥ यद्यपि फणिनः पवनमेव पिबन्ति तथापि बलवन्तो भवन्ति, एवं वनगजास्तृणान्यश्नन्ति, मुनिवरा - वनवासिनो योगिनोऽपि कन्दैः फलैश्च दिनानि यापयन्ति । अतः सन्तोषो नरस्य निधानमिव सुखदो भवति, ततः सन्तोषः सर्वैरेव विधेयः ||३१|| अथ ८ - सदसद्विवेक-विषये उपजाति-वृत्तम्जो जेह चित्ते सुविवेक भासे, तो मोह अन्धार विकार नासे । विवेक विज्ञान तणे प्रमाणे, जीवादि जे वस्तु स्वभाव जाणे ॥३२॥ विवेकिनः प्राणिनो मोहतमोऽज्ञानान्धकारो नश्यति । ततश्च तस्य विज्ञानचातुर्यादिकं सर्वमपि प्रामाण्यमुपैति । जीवाऽजीवा - दिसकलतत्त्वस्वरूपं जानाति ||३२|| बालपणे संयम योगधारी, वर्षासमे कांचलि जेण तारी । श्रीवीरकेरो अइमुत्त तेई, सुज्ञान पाम्यो सुविवेक लेई શા किञ्च भगवतो महावीरस्य प्रभोः कश्चनाऽतिमुक्ताभिधानः शिष्यक्षुल्लकः शैशव एव गृहीतचारित्रश्चातुर्मासे जलोपरि श्रीफल - काङ्चलिमतारयत् । उत्तमविवेकोदयादीर्यापथिविधिं प्रतिक्रामन् 379

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434