SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली कन्दैः फलैर्मुनिवरा गमयन्ति कालं, सन्तोष एव पुरुषस्य परं निधानम् ॥१॥ यद्यपि फणिनः पवनमेव पिबन्ति तथापि बलवन्तो भवन्ति, एवं वनगजास्तृणान्यश्नन्ति, मुनिवरा - वनवासिनो योगिनोऽपि कन्दैः फलैश्च दिनानि यापयन्ति । अतः सन्तोषो नरस्य निधानमिव सुखदो भवति, ततः सन्तोषः सर्वैरेव विधेयः ||३१|| अथ ८ - सदसद्विवेक-विषये उपजाति-वृत्तम्जो जेह चित्ते सुविवेक भासे, तो मोह अन्धार विकार नासे । विवेक विज्ञान तणे प्रमाणे, जीवादि जे वस्तु स्वभाव जाणे ॥३२॥ विवेकिनः प्राणिनो मोहतमोऽज्ञानान्धकारो नश्यति । ततश्च तस्य विज्ञानचातुर्यादिकं सर्वमपि प्रामाण्यमुपैति । जीवाऽजीवा - दिसकलतत्त्वस्वरूपं जानाति ||३२|| बालपणे संयम योगधारी, वर्षासमे कांचलि जेण तारी । श्रीवीरकेरो अइमुत्त तेई, सुज्ञान पाम्यो सुविवेक लेई શા किञ्च भगवतो महावीरस्य प्रभोः कश्चनाऽतिमुक्ताभिधानः शिष्यक्षुल्लकः शैशव एव गृहीतचारित्रश्चातुर्मासे जलोपरि श्रीफल - काङ्चलिमतारयत् । उत्तमविवेकोदयादीर्यापथिविधिं प्रतिक्रामन् 379
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy