SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली 'पणगदगमट्टिमक्कडा' इति पदं सम्यग्विभावयन् मिथ्यादुष्कृतमिति मुहुर्निगदन् त्वरितमेव केवलज्ञानमाप ||३३|| अथ ९ - निर्वेद - वैराग्यविषये शार्दूलविक्रीडित छन्दसि - जे बन्धूजन कर्मबन्धन जिसा भोगा भुजंगा गणे, जाणन्तो विष सारिखी विषयता संसारता ते हणे । जे संसार असार हेतु जनने संसारभावे हुवे, भायो तेह विरागवन्त जनने वैराग्यता दाखवे રો यो हि कुटुम्बवर्गं कर्मबन्धनमवैति तथा सांसारिकं सुखमपि सर्पमिव भयङ्करमसारं रोगजनकञ्च पश्यति, वैराग्यवान् स पुमान् संसारं सुखेन तरति । यश्च संसारे रज्यति, स पुनःपुनः अत्रैव निपतति । अतो विषयेषु वैराग्यं विधातव्यम् ||३४|| T वसन्ततिलका-वृत्तम् निर्वेद ते प्रबल दुर्भर बन्दिखानो, जे छोडवा मन घरे बुध तेह जानो । निर्वेद थी तजिय राज विवेक लीधो, योगीन्द्र भर्तृहरि संयमयोग सीधो ॥३५॥ किञ्च - निर्वेदो नाम विषयवासनाराहित्यं, अत एव निर्वेदी पुमान् संसारममुं कारागारं जानाति । यथा- कश्चित्प्राणी दैवादेकदा कारागारान्मुक्तो भवति, पुनस्तत्कर्म कदापि नैव कुरुते, येन तत्र पुनः स न गच्छेत् । तथैवायं प्राणी विवेकप्राप्त्या सद्य एव संसारं मुञ्चति, तेन पुनः स भवं नो भ्राम्यति भर्तृहरिरिव । अयं हि 380
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy