Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti
View full book text
________________
सूक्तमुक्तावली ६-अथ संसारमनित्यं स्वप्नवत्तत्र भिक्षोः
__ कथानकम्यथा-कस्यचदेकस्य कौटुम्बिकस्य गृहे रात्रौ दधिभाजनमनावृतमासीदिति प्रभाते भोक्तुं त्यक्तुं वाऽनिच्छन् कञ्चन् भिक्षुमालोक्य तस्मै तद्दधि दत्तवान्, सोऽपितदादाय तडाकपाल्यांघनच्छायातरुतले काममभुङ्क्त । तद्भक्षणात्तत्रैव स चिरं गाढनिद्रामभजत् ।
अथ सुषुप्तिसमये राज्यसुखमन्वभूत, यथाऽहं नृपोऽभवम् । अप्सरस इव दिव्याङ्गना मामुपासते । मन्त्रिप्रमुखाः सर्वे सदसि तिष्ठन्ति, चतुरङ्गीसेना च महती लब्धाऽस्ति, गजतुरगरथपत्तिसमूहादिकमनेकमस्ति, इत्थं स्वप्रे मनोराज्यं कुर्वन् स भृशममोदत । तावत्तत्र मेघो जगर्ज, तेन तदैव तस्य जागृतिर्जाता, ततः कामपि राज्यसमृद्धिं नाद्राक्षीत् केवलं खर्परं दण्डं जीर्णकन्यां चैतत्त्रयमेव स्वाग्रे व्यलोकत। यथा स भिक्षुर्मुधा स्वप्रप्राप्तया राज्यसमृद्ध्या मुमुदे । तथैवाऽज्ञा अपि जीवाः पुत्रकलत्रधनादौ मुधैव मोदन्ते । धरणि तरु गिरिन्दा देखिए भाव जेई, सुरधनुष परे ते भंगुरा भाव तेई । इम हृदय विमासी कारमी देह माया, तजिय भरतराया चित्त योगे लगाया
॥११॥ किञ्च-संसारेऽत्र ये ये जीवादितरुभूधरप्रमुखचराचरा भावा दृश्यन्ते, ते सर्वे जलबुबुदोपमाः क्षणभङ्गुरा एव प्रतीयन्ते, इति विचारयता विदुषा जनेन देहमायां विहाय चित्तं समाधौ योज्यम् । यथा भरतचक्रवर्तिना शारीरिकी मोहमायां षट्खण्डभूमिं सर्वराज्य
347

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434