SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली महामहश्चक्रे । इत्यद्भुतवृत्तमालोक्य स मत्सरी मुनिर्दध्यौ-गतेऽहनि याऽत्र श्राविका समागता सा मानुषी न किन्तु देव्यासीत् । तदनु सर्वे मुनयस्तं कूरगडुमुनि ववन्दिरे, स्वापराधमपि क्षामितं पश्चात्तापं च वितेनुः। तेन सर्वेषामपि साधूनां केवलज्ञानमुदपद्यत । भो लोका ! इयं कथा युष्मानिदमुपदिशति, यल्लोकः सदैव क्षमा धार्या कदापि द्वेषभावो न विधातव्यः । किञ्च-यदि स्वस्य व्रतोपवासादितपस्यामाचरितुं शक्तिर्न भवेत्तर्हि तदनुष्ठातृणामनुमोदनादिभावनाऽपि विधेया, तथा तपस्विनां साधूनां च वचनं शिरसा सदैवधार्यम् । तेषामवगुणा नद्रष्टव्यास्तथासति कूरगडुमुनिरिव भवन्तोऽपि शिवसुखमधिगमिष्यन्ति । क्षमागुणादधिकः श्रेयस्करः कोऽप्यन्यो गुणो नैवाऽस्ति। ४- अथ क्षमया कर्ममुक्तस्य मेतार्यमुनेः कथानकम्यथा-भवान्तरे द्वौ गोपबालकौ गाश्चारयन्तौ कुत्रचित्तरोस्तले समुपविष्टावास्ताम् । तत्रावसरे तेन मार्गेण गच्छतस्तृषातुरस्य कस्यचिन्मुनेस्तौ गोपौ पयः पाययित्वा तृषामशीशमताम् । सोऽपि मुनिस्तयोर्धर्मदेशनामदात्तेन प्रबुद्वौ तौ दीक्षां ललतुः । चारित्रं पालयतोस्तयोर्मध्ये चैकस्य साध्वाचारे घृणा जाता, यत्स्नानहस्तपादमुखप्रक्षालनमकुर्वन्त एव मुनयो भुअत इति नैष सदाचारः । एवं मनस्येव संकल्पो जातः, परं क्रियान्तु साधूनामेवाऽकरोत् । अथैकदा तौ मिथ एवं निश्चयं चक्राते यदावयोर्देवगतिमापन्नयोर्यः पूर्वं ततश्च्युत्वाऽत्र 337
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy