Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
८३७
७५८
सुभाषित-पद्य-रत्नाकरना चारे भागना
श्लोकोनी अकारादि-अनुक्रमणिका अकणेदुबैलः शुरः ८७६ | अङ्गुष्ठमात्रामपि यः ७२० अकर्तव्यं न कर्तव्यम् ११११ | अष्ठविपुलैर्दुःखम् १२६६ अकवित्वं परस्तावत् ८४४
अभ॑ष्ठोदरमध्यस्तु १२९७ अकारणमधीयानः
८.१०
अच्छेद्योऽयमभेद्योऽयम् .२ अकारात् कुरुते कोशम्
अजरामरवत्प्रायः ૧૩૮૩ अकामनिर्जरारूपात्
अजानम्माहात्म्यं पततु ५२ अकिञ्चनमसम्बन्धम् २०७
अजीर्ण पुनराहारे । १०५० अकुकर्मा सषटकर्मा ८४२ ।
अजीर्णे भेषजं वारि १०५८ अकृताखण्डधर्माणाम् ११४
अजीर्ण भोजनस्यागी ८८१ अकृत्वा परसन्तापमगत्वा
૧૩૦૦ জাগান ११०७,१३८७ ममरस्यापि चैकस्य ५२२
अज्ञातकुलनामानम् मक्षाण्येव स्वकीयानि ३५४ अशाते दुःप्रवेशे व १०३६ अक्षाश्वानिश्चलान् धत्स्व ३६३ अज्ञानं खलु भो कष्टम् १८८ भग्नावुदीणे जातायाम् १०५१ अज्ञानतमसाछन्नः ६८७ अग्निना सिच्यमानोऽपि ५३ अज्ञानतिमिरान्धानाम् मग्निमूर्तिः कथं माते ७६१ अज्ञानी क्षपयेत् कर्म १८७ मनिलं द्विषन्मित्रम् ८१ अशाः केचिद्विदधति ૫૯૮ मग्निशुभषया शान्त्या ५२२ अणीयसा साम्य नियन्त्रणाभुवा अनिस्तम्भो जलस्तम्मः ७४३ मग्निः सूते यथा धूमम् ३१५ |
अणुव्रतमहावतैः १४७ अघटितघटितानि घटयति १311
अतः करिष्णुर्जगतो विशुद्धिम् अहं गलितं पलितं मुण्डम् २८८
૧૨૯૪ अङ्गारकर्मप्रमुखाणि पश्च १६६ | अतितप्तं पानीयम् १२८२ बजार-बन-शकट १९५ | अतितृष्णा र कर्तव्या २८६
२०१
૫૨
७६८

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388