Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 348
________________ 3८ 303 निर्जितमदमदनानाम् ५४२, ८११ | निःकर्णेविध गीतिरीतिरफला निर्दम्भः सद्यो दानी दान्ता दक्ष ऋजुः सदा १४३ | निःकाशनीया विदुषा २८१ निर्दम्भः सदयो दानी दान्तो दक्षः नि:शेषकल्याणविधौ समर्थम् सदा मृदुः १४४ ७०१ निर्दयत्वमहङ्कारस्तृष्णा १२३९ निःशेषलोकवनदाहविधौसमथम् निर्वीजमक्षरं नास्ति १४१० निर्वीजा पृथिवी गतौषधिग्सा निःशेषलोकव्यवहारदक्षः १८५ निःसङ्गतामेहि मदा ११२८ 1३१० निममत्वं विरागाय निःसङ्गो निर्ममः शान्तः १७६ ८८८ निर्ममत्वं परं तत्त्वम् निःस्पृही नाधिकारी १८१० ३३४ निममत्वे सदा सौख्यम् नीचैर्गात्रावतारश्चरमजिनपनेः ११४ निममा निरहङ्कारः नीति निरस्यति विनीतमपा५०८ करोति ०४८ निर्मलं स्फटिकस्येव ३२३ नीति म सदञ्जनम् १२८१ निर्मायो यः कुपालुर्यः १११८ नीतिः सम्पदि भूषणम् १२८९ निर्लेपस्य निरूपस्य ४८८ नीगगे तरुणीकटाक्षिमिव ४० निलेपा निष्कलहः शुद्धः १४४४ नीलीक्षेत्रं वपद्यस्तु 130 निर्वाणदीप किमु तैलदानम् नीलीमदनलाक्षाऽयः- १९८ नेत्रद्वन्द्वे श्रवणयुगले vee निर्वाणपदमप्येकम् १९८ नैतद भूतं भवति या ८१४ नियाजा दयिते ननादपु १००३ नेतास्ता मलयाद्रिकाननभुवः निवर्तयत्यन्यजन प्रमादतः ५११ ૧૧૪૩ निशानां च दिनानां च ८२ नेयायिकानां चत्वारि ७७५ नशान्त्यघटिकायुग्मे १२.११ नैव प्रधार्य हृदि मानवैरिदम् निष्पादितो न केनापि ४७५ १४२८ निहतस्य पशोर्यक्षे . ४८ नैव व्याकरणशमेति पितरम् निहितं यस्य मयुखैर्न १३०७ | ૧ ૩૫૮

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388