Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
शीलरत्नं हतं यस्य ३२८ | शूद्रोऽपि शीलसम्पन्नः ८४८ शीलवतो यमतपःशमसंयुतोऽपि | शूरं त्यजामि वैधव्याद् १२३५
शूरान्महाशूरतमोऽस्ति को वा शीलार्णवस्य पारं गत्वा ४४४
६८ शीलेन रक्षितो जन्तुः ८3 | शूरा सन्ति सहस्रशः प्रतिशुक्रशोणितसम्भूतः ४६८
पदम् ८८७ शुचि भूमिगतं तोयम् ७८, १९४ शृङ्गारी श्लाघया युक्तः ८०८ शुचिर्दक्षः शान्तः ८४१
शैत्यं नाम गुणस्तवैव १४५३ शुचिः पुष्पामिषस्तोत्रैः १०४०
शैले शैले न माणिक्यम् ८८६ शुद्धप्ररूपको ज्ञानी ८४८
शैवो वाच्यः स एव १४४७ शुद्धं भूमिगतं तोयम् ११८४ शोकादीनां महाकन्दः २७२ शुद्धस्फटिकसङ्काशः ८०८ शोकारातिभयत्राण- ८२४ शुद्धात्मद्रव्यमेवाऽहम् 33१ / शोके विवेके तु कदाचिदेव शुद्धे तपसि सवीर्यम् ८५७
૧૪૩૮ शुभं वा यदि वा पापम् १२८५ शोचन्ति स्वजनानन्तम् ४५६, शुभायुःकर्मबन्धाय १८७
૧૧૯૬ शुभार्जनाय निर्मथ्यम् ४७२ शौचक्षमासत्यतपोदमाद्याः शुभाशुभफलं कर्म १४४५ शुभाशुभानि कर्माणि जीवः ९१३
शौचमाध्यात्मिकं त्यक्त्वा ७६४ शुभाशुभानि कर्माणि स्वयं १०३ शौचाचारे स्थितः सम्यक् ८४४ शुभोपदेशदातारः ५२१, ११३८
श्रद्धामुत्सत्वविज्ञान- २०५ शुभ्रेण दक्षिणस्यां यः १२७७ | श्रद्धालुतां श्राति पदाथशुनपमाणामपि तां समाधेः ९४९
चिन्तनात् ९८९ शुभषा श्रवणं चैव १२४६ ।
श्रद्धया विप्रलब्धारः १०८ शुष्काङ्गी गण्डा प्रविलरदशना प्रमणः श्रावकैश्चापि १०१२
१००१ | श्रवणलवनं नेत्रोद्धारम् १४८ शूद्रे चैव भवेद् वृत्तम् ८६८ | प्रवन्ति यस्य पापानि

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388