Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सन्ततिर्नास्ति बन्ध्यायाः १४० | समं शत्रौ च मित्रे च ५३४ सन्ततिः शुद्धसौजन्या ५४२ समतां सर्वभूतेषु ८०८ सन्तप्तायसि संस्थितस्य पयसः | समता सर्वभूतेषु मनो- ७१
११३७ समता सर्वभूतेषु संयमः १७३ सन्तश्चेदमृतेन किम् १४०८
समतैकलीनचित्तः ८०२ सन्त: क्वापि न सन्ति १३१०
समत्वमवलम्ब्याथ 3१८ सन्ति विश्वे दुराचारोपदेष्टारः
समदुःखसुखः स्वस्थः १२० ૯પ૪
समं पश्यन् हि सर्वत्र ८०६ सन्तु शास्त्राणि सर्वाणि १७१
समस्तकर्मक्षयतोऽखिलार्थ-८०१ सन्तुष्ता मध्यमवर्तिता च ६४२ समस्तजन्तुप्रतिपालनार्थाः ७११ सन्तुष्टः सततं योगी १४४२ ।
समस्तलोकाकाशेऽपि १०३ सन्तुष्टाः सुखिनो नित्यम् ३०१
समः शत्रौ च मित्रे च ५२८ सन्तोषसारसद्रत्नम् ३०२
समानपुण्यपापानाम् ४२८ सन्तोषत्रिपु कर्तव्य:
समोहितं यन्न लभामहे वयम् १२२ सन्तोषः परमं सौख्यम् २६८
समुत्पति च मांसस्य ४० सन्तोषः स्वेपु दारेषु
समुद्राः स्थितिमुज्झन्ति ८१७ सन्तोषामृततृप्तानाम् ३००
। सम्पत्ती नियमः शक्ती सन्त्यज्य लोकचिन्ताम् ५४०
......दरिद्रे...... १३००
सम्पत्ती नियमः शक्ती सम्ध्यायां यक्षरक्षोभिः १५७
......दारिये...... १३८२ सन्ध्यायां श्रीदुहं निद्राम् १०२५
सम्पत्तौ विस्मिता नैव ८१४ सन्निपातज्वरेणेव २३२
सम्पत् सरस्वती सत्यम् १४०० संन्यासेनान किं तस्य १३३८
सम्पत्सु महतां चित्तम् १५५ सन्मार्गदर्शकं जीयाद
| सम्पदि यस्य न हर्षः ७८ स पुमानर्थवजम्मा
१०८२ |
सम्पदो जलतरङ्गविलोला: सप्तप्रामे च यस्पापम्
......कुरुत...... ४५० सप्तद्वीपं सरत्नं च
३५ सम्पदो जलतरङ्गविलोलाः स बीज चरासाच
......परहितं...... १२२६
३०१
७५
३८६
१४८
३६६

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388