Book Title: Subhashit Padya Ratnakar Part 04
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 379
________________ ૬૧૮ ४०१ स तावद्देहिनां भिन्नः सती पत्युः प्रभोः पतिः ११८८ सती विटैर्व्याधजनैर्मृगी च ११४५ सरक्षेत्रप्रतिपादितः सत्त्वधर्मरता येतु सत्पात्रं महती श्रद्धा सत्यं यूपं तपो ह्यग्निः सत्यं च धर्मश्च पराक्रमश्च १३८ ૮૮૫ ૪૨૨ ૫૦ सत्य त्रेता द्वापरेषु ૧૩૩૮ ૯૫૯ सत्यं तपो ज्ञानम् सत्यं तीर्थे तपस्तीर्थम् ७२८ ८४६ ८४९ सत्यं दानं तपोऽद्रोहम् सत्यं दानं तपः शौचम् सत्यं दानं तपः शौर्यम् सत्यं नास्ति तपो नास्ति ८६७ सत्यप्रतं वदेद्वाक्यम ૫૯૪ ११८५ ८४७ सत्यं ब्रह्म तपां ब्रह्म सत्यं माता पिता ज्ञानम् ५४७ सत्यं मित्रैः प्रियं स्त्रीभिः १०७० सत्यवाक् सुव्रतोद्वारा १००० ૮૩૫ પર सत्यसन्धा महात्मानः सत्यस्य वचनं श्रेयः सत्यां हि मनसः शुद्धौ सत्यानुसारिणी लक्ष्मी: १४१५ सत्यार्जवदयायुक्तम् १११ २०२ सत्येन तपसा क्षान्त्या ..... ये..... 06 ૧૯૨ सत्येन तपसा क्षान्त्या ... सर्व ... १३७ ૫૫ सत्येन तपसा ज्ञानध्यानेन १३८ सत्येन धार्यते पृथ्वी सत्येन पूयते साक्षी सत्येन शुध्यते वाणी सत्येनोत्पद्यते धर्मः सत्ये प्रतिष्ठिता लोकाः ૯૨૧ }}} ૫૬૯ ५४ सदयः सत्यवादा यः ८८० सदा कचिद् वा दिवसे १४२५ सदा चान्नादिसंप्राप्ते २०४ सदा मूकत्वमासेव्यम् ३७३, १०७० सदाऽरिमध्याऽपि न वैरियुक्ता १३७४ ૭૫૮ सदैकोऽहं न मे कश्चित् ४११ सदोषमपि दीप्तेन सदौषधं नवानं च सद्दर्शनज्ञान तपोदयाद्याः ૧૨૯૧ ૬૯૮ ૬૯૩ ૬૩૬ सद्दर्शनज्ञानबलेन भूता सद्धर्मः सुभगो नीरुक् सद्भावो नास्ति वेश्यानाम् ૧૪૯ ३७ सद्भिस्तु लीलया प्रोक्तम् १२०० सद्यः सम्मूच्छितानन्तसद्द्वृत्तः पूज्यते देवैः स धर्मो यो दयायुक्तः स धर्मो यो निरुपधः હ૦૧ ૫}} ૧૧૬૫

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388