SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ सन्ततिर्नास्ति बन्ध्यायाः १४० | समं शत्रौ च मित्रे च ५३४ सन्ततिः शुद्धसौजन्या ५४२ समतां सर्वभूतेषु ८०८ सन्तप्तायसि संस्थितस्य पयसः | समता सर्वभूतेषु मनो- ७१ ११३७ समता सर्वभूतेषु संयमः १७३ सन्तश्चेदमृतेन किम् १४०८ समतैकलीनचित्तः ८०२ सन्त: क्वापि न सन्ति १३१० समत्वमवलम्ब्याथ 3१८ सन्ति विश्वे दुराचारोपदेष्टारः समदुःखसुखः स्वस्थः १२० ૯પ૪ समं पश्यन् हि सर्वत्र ८०६ सन्तु शास्त्राणि सर्वाणि १७१ समस्तकर्मक्षयतोऽखिलार्थ-८०१ सन्तुष्ता मध्यमवर्तिता च ६४२ समस्तजन्तुप्रतिपालनार्थाः ७११ सन्तुष्टः सततं योगी १४४२ । समस्तलोकाकाशेऽपि १०३ सन्तुष्टाः सुखिनो नित्यम् ३०१ समः शत्रौ च मित्रे च ५२८ सन्तोषसारसद्रत्नम् ३०२ समानपुण्यपापानाम् ४२८ सन्तोषत्रिपु कर्तव्य: समोहितं यन्न लभामहे वयम् १२२ सन्तोषः परमं सौख्यम् २६८ समुत्पति च मांसस्य ४० सन्तोषः स्वेपु दारेषु समुद्राः स्थितिमुज्झन्ति ८१७ सन्तोषामृततृप्तानाम् ३०० । सम्पत्ती नियमः शक्ती सन्त्यज्य लोकचिन्ताम् ५४० ......दरिद्रे...... १३०० सम्पत्ती नियमः शक्ती सम्ध्यायां यक्षरक्षोभिः १५७ ......दारिये...... १३८२ सन्ध्यायां श्रीदुहं निद्राम् १०२५ सम्पत्तौ विस्मिता नैव ८१४ सन्निपातज्वरेणेव २३२ सम्पत् सरस्वती सत्यम् १४०० संन्यासेनान किं तस्य १३३८ सम्पत्सु महतां चित्तम् १५५ सन्मार्गदर्शकं जीयाद | सम्पदि यस्य न हर्षः ७८ स पुमानर्थवजम्मा १०८२ | सम्पदो जलतरङ्गविलोला: सप्तप्रामे च यस्पापम् ......कुरुत...... ४५० सप्तद्वीपं सरत्नं च ३५ सम्पदो जलतरङ्गविलोलाः स बीज चरासाच ......परहितं...... १२२६ ३०१ ७५ ३८६ १४८ ३६६
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy